________________
४
।
१६
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १४५ प्रजावती भ्रातुर्जाया, सूनोः स्नुषा जनी वधुः । भ्रातृवर्गस्य या जाया, यातरस्ताः परस्परम् ॥५१४॥ वीरपत्नी वीरभार्या, कुलस्त्री कुलबालिका । प्रेयसी दयिता कान्ता, प्राणेशा वल्लभा प्रिया ॥५१५॥ हृदयेशा प्राणसमा, प्रेष्ठा प्रणयिनी च सा। प्रेयस्याद्याः पुंसि पत्यौ, भर्ती सेक्का पतिर्वरः ।।५१६॥ विवोढा रमणो भोक्ता, रुच्यो वरयिता धवः ।। जन्यास्तु तस्य सुहृदो, विवाहः पाणिपीडनम् ॥५१७॥ प्रजावती, भ्रातुर्जाया-भ्रातृजाया से २-माना स्त्री, माली. स्नुषा, जनी, वधूः वधूटी शि०४१] मे 3-पुत्र वधू. यातरः 'ऋ' (स्त्री. ५. ), रालीसी, jी ॥५१४॥ वीरपत्नी, वीरभार्या से २वीरपुरुषनी स्त्री. कुलस्त्री, कुलबालिका, ( कुलपालिका ) मे २तीन स्त्री. प्रेयसी, दयिता, कान्ता, प्राणेशा, वल्लभा, प्रिया ॥५१५॥, हृदयेशा, प्राणसमा, प्रेष्ठा, प्रणयिनी [प्रेमवती शि०४१] थे १०-4हादी खी. प्रेयान् ‘इयस्' (पृ.), दयितः, कान्तः, प्राणेशः, वल्लभः, प्रियः, हृदयेशः, प्राणसमः, प्रेष्ठः, प्रणयी 'इन्' (५.), भर्ता 'तृ' ( ५.), सेक्ता 'त', पतिः (पु.), वरः॥५१॥, विवोढा 'तृ', रमणः, भोक्ता 'तृ' रुच्यः, वयिता 'तृ', धवः [परिणेता 'तृ', 'पाणिग्राहः, उपयन्तः 'तृ' (२४० ४१-४२] से २०-पडासा पति, १२. जन्याः-१२ना भित्री, १२ना स्नेहीस.. विवाहः, पाणिपीडनम् ॥५१७॥, पणिग्रहणम, उद्वाहः, उपयामः,
१ पाणिग्रही ।-भानु० । अभि. १०