________________
१४६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ पाणिग्रहणमुद्धाह, उपात् यामयमावपि । दारकर्म परिणयो, जामाता दुहितुः पतिः ॥५१८॥ उपपतिस्तु जारः स्याद्, भुजङ्गो गणिकापतिः । जम्पती दम्पती जायापती भार्यापती समाः ॥५१९॥ उपयमः, दारकर्म 'अन्' (न.) परिणयः से ८-
विs. [जाम्बूल मालिका-विवाह. वरयात्रा, दौन्दुभी से २-१२यात्रt. ॥१०॥ गोपाली, वर्णकम्-विवेपन, शरीरमा पीही वगेरे वी ते. शान्तियात्रा, वरनिमन्त्रणम्-१२नु निमत्र. इन्द्राणीमहः, हेलिः -वरना महात्सव, उलूलुः, मङ्गलध्वनिः-मांगसिर २४, ॥१०८॥, स्वस्त्ययन, पूर्णकलशम् , मङ्गलाह्निकम् मे 3-विवाभां भinles हिक्से ४६२ मीन राती शुभ लिया. मङ्गलस्नानम्, शान्तिकम्
तिs जियामा सुधि reqडे ४२।तु स्नान. ॥११०॥ करणम्, हस्तलेपः-सनसमये सयमा बे५ ४२वो ते. पोडनम्, हस्तबन्धः मे २-४२पीडन, पशु, स्तभेदा५. समवभ्रंशः-४२भायन, वातिकम्, धूलिभक्तम् धूमिलत, २il मधी विवाह प्रसनी ठियायो छ. शे० १०८-१११] जामाता 'तृ' मे-हीरीनो पति,
मा. ॥५१८॥ उपपतिः (५.), जारः, मे २-पतिनाव, ot२ ५२५. भुजङ्गः, गणिकापतिः मे २-stal पति. जम्पती, दम्पती, जायापती, भार्यापती ये ४-(५.) पतिपत्नी, १२वमे भन्ने ॥५१॥ यौतकम्, सुदायः, हरणम् , [दायः शि०४२] એ ૩-લગ્ન વગેરે પ્રસંગે કરાતે ચાંલ્લે, પતિપત્નીને પહેરામણીમાં