________________
१७४
अभिधानचिन्तामणी मर्त्यकाण्डः ३
२
3
1
गोदं तु मस्तकस्नेहो, मस्तिष्को मस्तुलुकः ।
3
४
१
२
अस्थि कुल्यं भारद्वाजं, मेदस्तेजश्च मज्जकृत् ।। भ२५ ॥
मांसपि वदयितं कर्क देहधारकम् ।
१०
११
१२ · १
मेदोज कीकसं सारः, करोदिः शिरसोऽस्थनि ॥ ६२६ ॥
१
२
कपालकपरौ तुल्यौ, पृष्ठस्याऽस्थि कशेरुका ।
2
1
शाखाsस्थनि स्यानलकं, पार्श्वाऽस्त्रि पिके ।। ६२७ ॥
19
१
3
शरीराsस्थि करङ्कः स्यात्, कङ्कालमस्थिपञ्जरः ।
मज्जा तु कौशिकः शुक्रकरोऽस्थः स्नेहसम्भवौ ।। ६२८ ।।
3
( यु. न. ), मस्तुलुङ्गकः मे ४ - भस्त स्नेह, भगर, अस्थि (न.), कुल्यम् (पु. न. ), भारद्वाजम् मेदस्तेजः 'सू' (न.), मज्जकृत् (न.) ॥ १२५ ॥, मांसपित्तम्, श्वदयितम्, कर्करः, देहधारकम्, मेदोजम्, कोकसम्, सारः [ हड्डम् शि० ४८ ] मे १२-डाउछु. arifz:-aizi (Pal. ) Hug' giss-skis, mal vuug डाउथिं०४२. ।। ६२६ ॥ कपालः (पु. न., कर्परः [शकलम् शि० ४८ ] मे २ - याद, भाथानी मोयरी. गोयरीनो डे. कशेरुका ( स्त्री. न ) [ कशारुका शि० ४८ ] पाउनु डाउछु. मरडानी रोड, नलकम्-नजी भेवु ं डाड्डु वक्रिः (स्त्री.), पर्शुका मे २ - पडमानी पांसी ॥ १२७ ॥ करङ्कः, कङ्कालम् (पु. न. ), अस्थिपञ्जर थे 3- हारथिं ४२. मज्जा 'अन्' - 2 - मज्जा (पु. स्त्री ), कौशिकः, शुक्रकरः, अस्थिस्नेहः, अस्थिसंभवः [ अस्थितेजः 'सू' (न.), शि० ४८] ये थ–भन्न, डाडअनी य२मी ॥ १२८ ॥ शुक्रम्, रेतः 'ख'
,