________________
· अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१७३
४
क्षतजं मांसकार्यत्रं, मांसं पललजङ्गले । रक्तात् तेजो-भवे क्रव्यं, काश्यपं तरसामिषे ॥ ६२२ ॥
१२ १३ । १ मेदस्कृत पिशितं कीनं, पलं पेश्यस्तु तल्लताः । बुक्का हृद् हृदयं वृक्का, सुरसं च तदग्रिमम् ॥ ६२३ ॥ शुष्कं वल्लूरमुत्तप्तं, पूय-दृष्ये पुनः समे। मेदोऽस्थिकृद् वपा मांसात् तेजो-जे गौतमं वसा ॥ २४ ॥ मांसकारि ‘इन्' (न. ). अस्रम् [ शोध्यम् , कीलालम् शे८ १२८] मे १५-साडी. मांसम् (५.. न.), पललम् , जङ्गलम् ( ५. न.), रक्ततेजः 'स्' (न.), रक्तभवम् , क्रव्यम् , काश्यपम् , तरसम् , आमिषम् (५. न.) ॥ १२२ ।।, मेदस्कृत् (न.), पिशितम् , कीनम् , पलम् (पु. न. ) ['उद्धः, समारटम् ॥१२८॥, लेपनम् से 3-२०१२८-१२८] २ १3-मांस. पेश्यः-पेशी ( स्त्री. ५.)भासदता. बुक्का 'अन्' (५. )-बुक्कः (त्रि.), हृद् ( न.), हृदयम् , वृक्का, सुरसम् , ( अग्रमांसम् ) से ५-यनी म४२नेभाना म॥२. भांसपि. (६४य, भुण्य मांस. ॥ १२३ ॥ वल्लूरम्'वल्लुरम् ' ( त्रि.) उत्तप्तम् मे २-शु मांस. पूयम् ( ५. न. ), दूष्यम् से २-दुर्गन्धवाणु मांस, ५२. मेदः 'स्' ( न. ', अस्थिकृत् (न..) वपा, मांसतेजः 'स्' (न.), मांसजम् , गौतमम् , वसा से ७-भेद, य२मा. ।। १२४ ।। गोदम् (५. न.), मस्तकस्नेहः, मस्तिष्कः
१ उद्धसम् , आरटम् भानु० । । ..."