________________
१७२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ तलहृदयं तु तलं, मध्ये पादतलस्य तत् । तिलकः कालकः पिप्लु डुलस्तिलकालकः ॥ ६१८ ॥ रसामुगमासमेदोऽस्थिमज्जशुक्राणि धातवः । सप्वैव दश वैकेषां, रोमत्वकस्नायुभिः सह ॥ ६१९ ॥ रस आहारतेजोऽग्निसम्भवः षड्सासवः । आत्रेयोऽसृक्करो धातुर्धन-मूल-महा-परः ॥ ६२० ॥ रक्तं रुधिरमाग्नेयं, विसं तेजो-भवे रसात् । शोणितं लोहितममृग, वाशिष्ठं प्राणदाऽऽसुरे ॥६२१॥
११
१२
२-५ना तजियानो मध्यमा. तिलकः, कालकः, पिप्लुः ( ५.), जडुलः, तिलकालकः २२ ५-शरीरमा आणु थिल-तस. ॥ १८ ॥ १ रसः, २ असृग्-सोडी, ३ मांसम् , ४ मेदः-५२०॥, ५ अस्थि१७i. ६ मज्जा, ७ शुक्रम्-वाय, सात धातु। शरीरमा छे. समान मते ७५२नी सात तथा ८ रोम 'न्' २ail, ९ त्वक्यामी, १० स्नायुः-नस भगाने से इश-धातवः (पु. ५. ) धातुम् । छ. ॥ ११८ ॥ रसः, आहारतेजः 'स्' (न.) अग्निसंभवः, षड्रसासवः, आत्रेयः, असृक्करः, धनधातुः, मूलधातुः, महाधातुः ये ८- २स धातु. ॥ १२० ॥ रक्तम् , रुधिरम् , आग्नेयम् , विनम् , रसतेजः 'स्' ( न.), रसभवम् , शोणितम् , लोहितम् , असृक् ‘ज्' (न.), वाशिष्ठम् , प्राणदम् , आसुरम् , ॥ १२१ ॥ क्षतजम् ,