________________
१४८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१। १
! १
स्वत आचार्या शूद्रा च क्षत्रिया क्षत्रियाण्यपि । उपाध्याय्युपाध्याया स्यादर्याऽययौ पुनः समे ॥ ५२४॥ aaye पुनर्भूरूास्या दिधिः पतिः ।
स तु द्विजोऽग्रेदिधिषूर्यस्य स्यात् सैव गेहिनी ॥ ५२५ || ज्येष्ठेऽनूढे परिवेत्ताऽनुजो दारपरिग्रही । तस्य ज्येष्ठः परिवित्तिर्जाया तु परिवेदिनी ॥५२६ ॥ वृषस्यन्ती कामुक स्यादिच्छायुक्ता तु कामुका । कृतसापत्निकाऽभ्यूटाऽधिविन्नाथ पतिव्रता ॥ ५२७||
2
मायार्य, व्याण्यात्री स्त्री शूद्रा-शूद्र अंतिमां उत्पन्न थयेली स्त्री. क्षत्रिया, क्षत्रियाणी मे २ - क्षत्रिय नतिभा उत्पन्न थयेस स्त्री. उपा ध्यायी, उपाध्याया मे २ - शिक्षिअ, लावनारी स्त्री. 'अर्या, अर्याणी मे २ - वैश्य लतिभां उत्पन्न थयेसी स्त्री. ॥५२४ ॥ दिधिषू:'fafay:' gay:, face, [feaig: 10 82] 24 3-1 परणेसी, पुनर्स नवाणी स्त्री. दिधिषूः मे पुनर्लभ रेंसी स्त्रीनो पति अग्रेदिधिषूः पुनरेक्षी सीना पति ले ब्राह्मणु होय तो ते. ||२५|| परिवेत्ता 'तृ' (पु.) भोटो लाई न परोसो होय त्यारे भरोसा नानो लाई परिवित्तिः (पु.)- नानो लाई परोसा छतां कुंवारो भोटो लाई परिवेदिनी - मे भोटो लाई नहि परोसो छतां परोस नानालार्धनी स्त्री ||२६|| वृषस्यन्ती, कामुकी २મૈથુનની ઇચ્છાવાલી સ્ત્રી. જામુન્ના સામાન્ય ધનાઢિકની ઇચ્છાવાળી al. şarıfanı, ayer, 'fafarar 23-mua al, usal परोसी स्त्री. पतिव्रता ॥२७॥ एकपत्नी, सुचरित्रा, साध्वी, सती १ आर्या, अर्याणी । २ अधिवित्ता - भानु ।