________________
४
अभिधानचिन्तामणौ देवकाण्डः २ व्यक्तः स तैर्विभावाद्यैः, स्थायिभावो भवेद् रसः । पात्राणि नाटयेऽधिकृतास्तत्तद्वेषस्तु भूमिका ॥३२७॥ शैलूषो भरतः सर्वकेशी भरतपुत्रकः । धर्मीपुत्रो रङ्ग-जाया-ऽऽजीवो रङ्गावतारकः ॥३२८॥ नटः कृशाश्वी शैलाली, चारणस्तु कुशीलवः । भ्र-भु-भू-भृ-परः कुंसो नटः स्त्रीवेषधारकः ॥३२९॥ वेश्याचार्यः पीठमर्दः, सूत्रधारस्तु सूचकः । नन्दी तु पाठको नान्द्याः, पार्श्वस्थः पारिपार्श्विकः ॥३३०॥ वासन्तिकः केलिकिलो, वैहासिको विदूषकः । प्रहासी प्रीतिदश्वाथ, षिड्गः पल्लवको विटः ॥३३१॥ ते पात्रो. भूमिका-भाते ते तनेस्त्री वगेरेना वेष. ॥३२७॥ शैलूषः, भरतः, सर्वकेशी 'इन्', भरतपुत्रकः, धर्मीपुत्रः, रङ्गाजीवः, जायाजीवः, रनावतारकः ॥ ३२८॥ नटः (५. न.), कृशाश्वी 'इन्' शैलाली 'इन्' मे ११-नट. चारणः, कुशीलवः से २-यारण. भ्रकुंसः, भ्रुकुंसः, भृकुंसः, भृकुंसः ४-स्त्रीवेषने पा२९५ ४२॥२ नट. ॥ २८ ॥ वेश्याचार्यः, पीठमदः, मे २-नृत्यनउपाध्याय, वेश्याने नाय शिम॥२. सूत्राधारः (स्थापकः) सूचकः [बीजदर्शकः २० ८१] मे २-सूयन ४२॥२. नन्दी (नान्दीपाठकः ) मे नान्दी५४, ५२ना माने ४९।२. पार्श्वस्थः, पारिपाश्चिकः मे २-५४थे २ना२. ॥ 33० ॥ वासन्तिक, केलिकिलः, वैहासिकः, विदूषकः,