________________
अभिधानचिन्तामणौ देवकाण्डः २ पिता त्वावुक आवृत्त-भावुकौ भगिनीपतौ भावो विद्वान् युवराजः, कुमारो भर्तृदारकः ॥३३२॥ बाला वासौर्ष आर्यो, 'देवो भट्टारको नृपः । राष्ट्रियो नृपतेः श्यालो, दुहिता भर्तृदारिका ॥३३३॥ देवी कृताभिषेकाऽन्या, भट्टिनी गणिकाऽज्जुका । नीचाचेटीसखीहतो, हेण्डे-हैजे-हलाः क्रमात् ॥३३४॥ अब्रह्मण्यमवध्योक्तौ, ज्यायसी तु स्वसाऽत्तिका । भर्ताऽऽर्यपुत्रो माताऽम्बा भदन्ताः सौगतादयः ॥३३५॥
प्रहासो ‘इन्' (पु.), प्रीतिदः, केलोकिलः शि० २०) २६ विष४. षिङ्गः, पल्लवकः, विटः (५. न.) से 3-विट, धूता, व्यभिचारी ।। 331 ॥ आवुकः-पिता, मा५ (नाटना भाषामा). आवुत्तः, भावुकः मे २- मनेवी. भावः-विद्वान, MY४२. युवराजः, कुमारः, भर्तृदारकः 2 3-युवरास, स्वामीना पुत्र, शुभार, ॥ 33२ ॥ बाला, वासूः मे २-४न्या, भारी. मार्षः, आर्यः [मारिषः शि० २०] से २ - मा. देवः, भट्टारकः न्ये २-२१०१. राष्ट्रियः-२०१ने। साणी. भर्तृदारिका-२४४न्या. ॥ 333॥ देवी मनिषेत्र ४२।येसी हेवी, ५टराक्षी. भट्टिनी से ५८ सिवायनी राणी 'अज्जुका,-गणिका मे २मा वेश्या हण्डे-नीय समीन मोसावान। श६. हजे-हासीन मोटापवानी ४. हला-समान मानावाने श५४ ॥ 33४ ॥ अब्रलण्यम् (अवधयाञ्चा)-मध्य प्रदाना पा२मा २॥ २५ मादाय છે-કેઈ નિંધ કે પાપકર્મ થતું હોય ત્યારે આ શબ્દ બોલાય છે. अत्तिका-भाटी मेन. आर्यपुत्रः-मता, स्वाभी, पी. अम्बा-भाता. भदन्ताः (Y. ५.)-सौगात, निन्य वगेरे भुनिम्मे ।। 33५॥ पूज्यः, १ अजुका-भानु ।
अभि. ७