________________
९८ अभिधानचिन्तामणौ देवकाण्डः २ पूज्ये तत्रभवानत्रभवांश्च भगवानपि । पादा भट्टारको देवः, प्रयोज्यः पूज्यनामतः ॥३३६॥ ___ इति श्रीस्वपरसमयपारवारपारीण-शब्दावतार
कलिकालसर्वज्ञाचार्यपुङ्गवश्रीहेमचन्द्रसूरीश्वरविरचिताभिधानचिन्तामणिनाममालायां देवकाण्डो द्वितीयः समाप्तः ॥२॥
तत्रभवान, अत्रभवान्, भगवान् 'वत्, (पु.) मे ४-पून्य. Yorl पाय: नाम पछी पादाः, भट्टारकः, देवः [भरटकः, भट्टः २०८१] मे शानो प्रय:॥ ४२वो नये (म-गुरुपादाः- Yorय गुरु. अहट्टारकः- पून्य माईन्. कुमारपालदेवः-पूज्य भा२पा)॥33॥ इति श्रीतपोगच्छाधिपति- श्रीकदम्बागरिप्रमुखानेकतीर्थोद्धारक-शासनसम्राट-सर्वतन्त्रस्वतन्त्राचार्यवर्य-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्तिश्रीमदाचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधर-सिद्धान्तमहोदधि-प्राकृतविदावशारदाचार्यश्रीविजयकस्तूरसूरिणा गौर्जयाँ विरचितायां चन्द्रोदयाभिधटीकायां देव
काण्डो द्वितीयः समाप्तः ॥