________________
१६५
७० ७१७२
300
३२
-
રપ
રુદ
૩૭ ,
८.
९
।
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ ३१ हरिदश्वो जगत्कर्म-साक्षी भास्वान् विभावसुः
त्रयीतनुर्जगच्चक्षुस्तपनोऽरुणसारथिः ॥९८॥ रोचिरु-स-रुचिशोचिरंभुगो, ज्योतिरचिरुपधृत्यभीशवः प्रग्रहः शुचि-मरीचि-दीप्तयो, धाम केतु-घृणि रश्मिपृश्नय ॥१९॥ पाद-दीधिति-कर-युति-शुतो, रुग्विरोक-किरण-स्विपि-त्विषः भाः प्रभा-चमु-गभस्ति-भानवो भा मयूख-महसी छविविभा॥१०॥ चनः, ग्रहपतिः, अजिनीपतिः, गोपतिः, धुपतिः, (ग्रहेशः, पद्मिनीशः, त्विषामीशः, दिनेशः), विकर्तनः, हरिः, शुचिः, इनः, गगनध्वजः, गगनाध्वगः, (नभ केतनः, नमःपान्थः)॥८७॥ हरिदश्वः, जगत्साक्षी 'इन्' (पु.), कमलाक्षी 'इन्' (पृ.), भास्वान् 'वत्' (५.), ( अंशुमान् , अंशुमाली), विभावसुः, त्रयीतनुः, जगच्चक्षुः '' (पृ.), तपनः, अरुणसारथिः ॥ [ वाजी, लोकबन्धुः, भानेमिः, भानुकेसरः, . सहस्राङ्कः, दिवापुष्टः, कालभृत् , रात्रिनाशनः ॥ ८ ॥ पपीः, सदागतिः, पीतुः, सांवत्सररथः, कपिः, दृशानः, पुष्करः, ब्रह्मा, बहुरूपः, कर्णसूः ॥ ८ ॥, वेदोदयः, खतिलकः, प्रत्यूषाण्डम् , सुरावृतः, लोकप्रकाशनः, पीथः, जगदीपः, अम्बु तस्करः मे २९-२०१०] २ ७२ सूर्यन नाम ॥ ८८॥ रोचिः 'इस' (न.), उस्रः, रुचिः (स्त्री), शोचिः 'इस्' (न.), अंशुः (५.) गौः 'गो' (४. श्री.), ज्योतिः 'इस्' (न.), अर्चिः 'इष्' (श्री. न.), उपधृतिः (प.), अभीशुः ----अभीषुः (५.), प्रग्रहः, शुचिः (५.), मरीचिः (५. स्त्री.), दीप्तिः( स्त्री.), धाम 'अन्' (न.) केतुः (५.), घृणिः (पु.), रश्मिः ( ५.), पृश्निः, 'धृष्णिः '