________________
पञ्चवर्ग परिहारनाममाला ।
कृष्णजानौ मनाग्पीते चोलाहः शुभ्रकेसरे ।
1
पाण्डुपुच्छे तु वोल्लाहो वेगसरे च वेसरः ॥ १०३ ॥
२९६
។
1
१
1
सृगाले हरवः क्रोष्ट्यां शिवा स्याद वानरे हरिः ।
मृगभेदे भवेद्ऋश्यो रोहिषः संवरोऽपि च ॥ १०४ ॥
शल्यके शैलल: शल्य - स्तच्छलाकाभिधा शलम् ।
२
शललं
मूषिकारातौ विलालो
१ 1
9 1
शश आखौ वृषः सर्वे विषवाहो विलेशयः ।
3
अहूस्वलोलो व्यालोऽहि-र्वाग्बाश्याऽऽशीविषोऽपि च ॥ १०६ ॥
शादरारि - रहीशे चाशीविषाश्य - लगर्दके । वायलोऽजगरे च स्याद् वाहसः शयुरित्यपि ॥ १०७ ॥ अनन्तेऽहीश-शेषौ स्तः सहस्रशिरसा सह ।
१
भुजङ्गमस्य दंष्ट्राया - माशीः स्याद् नकुलेऽहिहा ॥ १०८ ॥
व्याल्वैरी विहङ्गे च स्युर्वयो - वि - विहायसः ।
मृदुलोमके ॥ १०५ ॥
पक्षे शरीररुह कं मयूरे वारिवाहसुहृद् बहौ पिच्छे ब
3
१
व्यालवैरिणा ॥ १०९॥
तदीयके ।
1
काके च वायसो वल्याहारो वल्याशिना सह ॥ ११० ॥
.
हंसस्य दयिता हंसी वter armsपि च ।
•
१ ।
सारसस्य तु सारस्याऽऽद्रयां शरारिः शुके भवेत् ॥ १११ ॥