________________
पञ्चपरिहारनाममाला
सस्याशी
दर्दुरे
विशारः संवरो नक्रे चाऽऽलास्यो वार्वराहवां ॥ ११२ ॥
.
उद्रे बोरिविलालः स्याद् वसी ग्राहेऽवहारकः ।
१
विधावय- स्तुषारे च
.
विषयोऽक्षे च
२
बलि-व्यापरा
पाताले च रन्ध्रे विवरं
शुषिरं . शुषिर्विलं'
जगत्यपि ।
२ .
विश्वं प्राणे शिवो ज्ञेयः श्वसिते वास आहरः ॥ ११४॥
3
शालु-शादर-हरयस्तिमौ ।
१
सन्देहे संशयो दोषे त्वास्रवो मानसेच हृत् ।
R 1
पापेंऽहः सहजे शीलं धर्मे श्रेयो वृ॑षः शु॒मे ॥ ११५ ॥
3
४
रवः संराव आरावो
१ २ उ
1
विश्वाश्रयायाः ॥ ११३ ॥
ܪ
शिशिरस्स्विन्द्रियार्थके ।
१
२
विषय शब्दे च स्वर आरवः ॥ ११६ ॥
विरावंस्तुरगध्वनौ ।
१
द्देषा द्वेषाऽथामिप्राये चाशय लबणे सरः ॥ ११७ ॥
कषाये तुवर ( ? ) श्वा मगन्धे श्यावो हरिर्नीलपीते हरितो
1
वित्र च पिङ्गले । हरिरित्यपि ॥ ११८ ॥ विसर-व्यूह-राशयः ।
कर्बुरे शबलो बाते
वारोऽपि तुरगस्तोमेऽश्वीय - मांश्व च पुष्कले ॥ ११९ ॥
२
R
बहुलं बहु पंक्तौ त्वावलि - रालिः कणे लवः ।
२९७
3 •
केशः पृथौ विशालं स्यादुरु बृहत् समुच्छ्रये ॥ १२० ॥