________________
2
. १३
२३६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ शिश्चिदानः कृष्णकर्मा, ब्रह्मबन्धुद्धिजोऽधमः। . नष्टाग्निवीरहा जातिमात्रजीवी द्विजब्रुवः ।८५ ॥ धर्मध्वजी लिङ्गवृत्तिवेदहीनो निराकृतिः । वार्ताशी भोजनार्थ यो, गोत्रादि वदति स्वकम् ॥८५६॥ उच्छिष्टभोजनो देवनैवेद्यबलिभोजनः। अनपस्त्वसदध्येता, शाखारण्डोऽन्यशाखकः ॥८५७॥ शस्त्राजीवः काण्डस्पृष्टो, गुरुहा नरकीलकः । मलो देवादिपूजायामश्राद्धोऽथ मलिम्लुचः ।।८५८।। वर्जितः थे २-प्रायश्चित्तने याय, स२२.६ीन ब्राह्मण वोरे. ॥८५४ ॥ शिश्विदानः, कृष्णकर्मा 'अन्' (पु.), (दुराचार:) से २-हुरायारी प्राझण. ब्रह्मबन्धुः (५. -2मधम प्रा. नष्टाग्निः (पु.), वोरहा 'अन्' (पु.), से २ अभिडात्रनो मनरेन।
सपा गयो छ । प्राह्मण. जातिमात्रजीवी 'इन्' (पृ.), द्विजब्रुवः २-३५ जति माथी ना२ प्रा. ॥८५५॥ धर्मध्वजी 'इन्' (पृ.), लिङ्गवृत्तिः (पु.) मे २-मावि माटे वेष २। । पाम 1. वेदहीनः, निराकृतिः ( ५.) मे २-स्वाध्याय विनानी५य यज्ञनी त्यास ४२नार प्रास. वार्ताशी 'इन्' (पु.)-मानने भाटे पोताना गात्र वगेरे ना२. ॥ ८५६ ॥ उच्छिष्टभोजनः, देव नैवेद्यबलिभोजनः थे २-हेवने घरायसु नैवेद्य भने वि.माना२. अजपः, असदध्येता 'त' (.) मे २- मोट। ५ ४२ना२, अपा83. शाखारण्डः, अन्यशाखकः से २-पातानी वेशानi म छोडनार, अन्य वेशासानां भी ४२नार ।। ८५७॥ शस्त्राजीवः, काण्ड
-
-