________________
२३७
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ पञ्चयज्ञपरिभ्रष्टो, निषिद्धैकरुचिः खरुः। सुप्ते यस्मिन्नुदेत्यर्कोऽस्तमेति च क्रमेण तौ ॥८५९॥ अभ्युदिताऽभिनिर्मुक्ती, वीरोज्झो न जुहोति यः । अग्निहोत्रच्छलाद याच्आपरो वीरोपजीवकः ।।८६०।। वीरविप्लावको जुहद्, धनैः शूद्रसमाहृतैः । स्याद्वादवाद्यार्हतः स्याच्छ्न्यवादी तु सौगतः ॥८६१॥ नैयायिकस्त्वाक्षपादो, योगः साङ्ख्यस्तु कापिलः। स्पृष्टः थे २-२२४थी मावि सारना२. गुरुहा 'अन्' (पृ.), . नरकोलकः मे २-गुरुने ना२. मलः-हेव वगेरेनी पूनम श्रद्धा विनाना. मलिम्लुचः ॥ ८५८ ॥, पञ्चयज्ञपरिभ्रष्टः से २-ब्रह्मयज्ञ वगेरे पांय यज्ञथी भ्रष्ट थयेस. निषिद्धकरुचिः (पु.), खरुः (पु.) मे २-निषेध ४२रायेसी तुम्मामा यिवाणी ॥ ८५८ ॥ अभ्युदितःसूतो साय ने सूर्यास्य थाय, सूर्योदय पछी ५ए सुना२. अभिनिर्मुक्त:સૂતે હેય ને સૂર્યાસ્ત થાય, સૂર્યાસ્ત પહેલાં સુનાર, સૂર્યાસ્ત કાલે निद्रा१२॥ यतां ते सनु मनुष्ठान छोडना२. वोरोज्झः-डम नडि ४२नार ब्राह्मण, मननी त्या॥ ४२ना२. वीरोपजीवकः-मनिडाना महानाथी भागी . पाना२. ॥ ८६० ॥ वीरविप्लावकः-शूद्रना धनथी म ४२ना२. स्याद्वादवादी 'इन्' (पृ.), आर्हतः [जैनः अनेकान्तवादी 'इन्' (५.) शे० ७६ ] मे २-7, स्यादवाहवाही. शूग्यवादी 'इन्' (५.), सौगतः (बौद्धः) मे २-मोद्ध. ॥ ८६१॥ मैयायिकः, आक्षपादः, योगः थे 3-नैयायि.