________________
शिलोच्छे सामान्यकाण्डः
[अभि० मूलश्लोकाङ्काः १३३९-१४५९ ]
·
मध्यमे मध्यंदिनं च, निरर्गलमनर्गले 1
1
बहुरूप-पृथग्रूप-नानाविधाः पृथग्विधे ॥१३१॥ झम्पा झम्पोऽप्यथ छन्ने, छादिताऽपिहितेऽपि च ।
1
3
I
प्रकाशिते प्रादुष्कृतमवज्ञायामसूक्षणम् ॥१३२॥ बुधैरवमाननाऽवगणने अपि कीर्तिते । अन्दोलनमपि प्रेङ्खाऽथोदस्तमप्युदञ्चितम् ॥१३३॥ भिदा भिच्चोदितमपीरितेऽथाङ्गीकृते पुनः ।
।
कक्षीकृतं स्वीकृतं च, छिन्ने छातमपि स्मृतम् ॥ १३४ ॥
प्राप्ते विन्नं विस्मृते च भवेत प्रस्मृतमित्यपि ।
१
२
टाटाऽटचा पर्यटनमांनुपूर्व्यमनुक्रमे ॥१३५॥
परिरम्भोऽपि संश्लेषे, स्यादुद्वातोऽप्युपक्रमे । जात जातमपि स्पर्धा, सङ्घर्षोऽप्यथ विक्रिया ॥ १३६ ॥ विकारो विकृतिश्वापि, विलम्भस्तु समर्पणम् ।
3
दिष्ट्या समुपजोषं सर्वदा सदा सनत् सनात् ॥ १३७ ॥
१ २
निर्भरे च स्व-ती हेतौ, येन तेन च कीर्तिता ।
अो सम्बोधनेऽपीति, षष्ठः कान्डः शिलोञ्छितः ॥१३८॥
1
૩૭૨
।। इति षष्ठः काण्डः ॥
विस्मृतं च भवेत् ॥ १३५ ॥ परीरम्भोऽपि ॥ १३६ ॥ इति सटीकशिलोन्छपाठान्तराणि ॥