________________
२९४ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ आलपीतनतालानि, गोदन्तं नटमण्डनम् । वङ्गारिलोमहच्चाथ, मनोगुप्ता मनःशिला ॥ १०५९॥ करवीरा नागमाता, रोचनी रसनेत्रिका । नेपाली कुनटी गोला, मनोहा नागजितिका ॥ १०६० ॥ सिन्दुरं नागज नागरक्तं शृङ्गारभूषणम् । चीनपिष्टं हंसपादकुरुविन्दे तु हिङ्गलः ॥ १०६१ ॥ शिलाजतु स्याद् गिरिजमर्थ्य गैरेयमश्मजम् । क्षारः काचः कुलाली तु, स्यात् चक्षुष्या कुलत्थिका ॥१०६२॥
१२
दन्तम्, नटमण्डनम्, वङ्गारिः (पु.), लोमहृद् (पु.), [गोपित्तम् [१० ८२] मे १३-२तात. मनोगुप्ता, मनःशिला ॥१०५८॥, करवीरा, नागमाता 'तृ' (स्त्री.), रोचनी (स्त्री.), रसनेत्रिका, नेपाली, कुनटी, गोला, मनोह्वा, नागजिबिका, (शिला, नेपाली शि० ८3] मे ११-मसार धातु. ॥१०६०॥ सिन्दूरम्, नागजम्, नागरक्तम्, शृङ्गारभूषणम्, चीनपिष्टम् (शृङ्गारम् शि० ८3] मे ५-सिन्ह२. हंसपादः, कुरुविन्दम्, हिङ्गुलः (Y. न.) [हिङ्गलुः शि० ८३] मे 3-हिंगो. ॥१०६१॥ शिलाजतु (न.), गिरिजम्, अर्थ्यम्, गैरेयम्, अश्मजम् से ५-
शित. क्षारः, काचः मे २-यस-1140२. कुलाली, चक्षुष्या, कुलस्थिका (दृक्प्रसादा) में 3-धीमेड, अमो सुरभी. ॥१०६२॥ बोलः, गन्धरसः,