________________
17
४
.
___ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ बोलो गन्धरसः प्राणः, पिण्डो गोपरसः शशः । रत्नं वसु मणिस्तत्र, वैडूय वालवायजम् ॥ १०६३ ॥ मरकतं त्वश्मगर्भ, गारुत्मतं हरिमणिः । पद्मरागो लोहितकलक्ष्मीपुष्पाऽरुणोपलाः ॥ १०६४ ॥ नीलमणिविन्द्रनीलः, सूचीमुख तु हीरकः । वरारकं रत्नमुखां, वज्रपर्यायनाम च ।। १०६५ ॥ विराटजो राजपट्टो, राजवतॊऽथ विद्रुमः । रक्ताङ्को रक्तकन्दश्च; प्रवालं हेमकन्दलः ॥१०६६॥ प्राणः, पिण्डः, गोपरसः, शशः [गोपः, रसः शि० ८४] ये 1- डीज. रत्नम्, वसु (न.), मणिः (Y. स्त्री.) [माणिक्यम् शि० ८४] 2 3-२त्न. (होरकम्, मौक्तिकम्, स्वर्णम्, रजतम्, चन्दनम्, शङ्ख, चर्म, वस्त्रम् से ८-२त्ननी तिमी छे.) वैडूर्यम्, घालवायजम् मे २-वैडूय २८न. ॥१०१॥ मरकतम्, अश्मगर्भम्, गारुत्मतम्, हरिन्मणिः (५. स्त्री.) (अश्मयोनिः) ये ४-भ२४तमाल, पन्ना, सोयो भलि. पद्मरागः (Y. न.), लोहितकः, लक्ष्मीपुष्पम्, अरुणोपलः [शोणरत्नम् ॥ ८४] मे ५-५५२।। माल, मा. ॥१०६४॥ नीलमणिः (७. स्त्री.), इन्द्रनीलः (. न.) [महानीलम् (श० ८५] मे २-नसभा. सूचीमुखम्, हीरकः (५. न.), वरा रकम्, रत्नमुख्यम्, वज्रम् (दम्भोलि: वगैरे १००वाय: ) से ५-डी. ॥१०६५॥ विराटजः, राजपट्टः, राजावत्तः [वैराटः शि० ८४ मे 3-विराट देशमा उत्पन्न थये डी२. विद्रमः, रक्ताङ्कः, रक्तकन्दः, प्रवालम् (५. न.), हेमकन्दलः, २ ५-५२quei. ॥१०६६॥ सूर्यकान्तः, सूर्यमणिः, सूर्याश्मा 'अन्' (पु.),