________________
..अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २९३ ताप्यो नदीजः कामारिस्तारारिविटमाक्षिकः । सौराष्ट्री पार्वती काक्षी, कालिका पर्पटी सती ॥१०५५॥ आढकी तुवरी कंसोद्भवा काक्षी मृदाहया । कासीसं धातुकासीसं, खेचरं धातुशेखरम् ॥ १०५६ ।। द्वितीय पुप्पकासीसं, कंसकं नयनौषधम् । गन्धाश्मा शुल्व-पामा-कुष्ठारिर्गन्धिकगन्धकौ ॥ १०५७ ॥ सौगन्धिकः शुकपुच्छो , हरितालं तु पिञ्जरम् । बिडालक विस्रगन्धि, खरं वंशपत्रकम् ॥ १०५८ ॥
७
(पु.), तारारिः (५.), बिटमाक्षिकः मे ५-१ /२॥४सी. २ मामि धातु. सौराष्ट्री, पार्वती, काक्षी, कालिका, पर्पटी, सती ॥१०५५॥ आढकी, तुवरी, कंसोद्भवा, काच्छी, मृदाह्वया-मृद् (मृत्तिका, मृत्स्ना, मृत्सा) २ ११-सौराष्ट्र देशना भाटी, ३८४ी. कासीसम्, धातुकासीसम्, खेचरम्, धातुशेखरम् ये ४-ती २४सी. ॥१०५६॥ पुष्पकासीसम्, कंसकम्, नयनौषधम् 3-मे तनी A२४सी. गन्धाश्मा 'अन्' (५.), शुल्वारिः (५.), पामारिः (५.), कुष्ठारिः (५), गन्धिकः, गन्धकः ॥१०५७॥, सौगन्धिकः, शुकपुच्छः मे ८-01-4४. हरितालम्, पिञ्जरम्, बिडालकम्, विनगन्धि (न.), खजूरम्, वंशपत्रकम् ॥१०५८॥, आलम्, पीतनम्, तालम्, गो