________________
४
२९२ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ अभ्रकं स्वच्छपत्रं खमेघाख्यं गिरिजामले । स्रोतोऽञ्जनं तु कापोतं, सौंवीरं कृष्णयामुने ॥१०५१॥ अथ तुत्थं शिखिग्रीवं, तुत्थाञ्जन-मयूरके ।' मूषातुत्थं कांस्यनीलं, हेमतारं वितुम्नकम् ॥ १०५२॥ स्यात् तु कर्परिकातुत्थममृतासङ्गमब्जनम् । रसगर्भ तायशैलं, तुत्थे दार्वीरसोद्भवे ॥ १०५३॥ पुष्पाञ्जनं रीतिपुष्पं, पौष्पकं पुष्पकेतु च। माक्षिकं तु कदम्बः स्यात्, चक्रनामाऽजनामकः ॥ १०५४ ॥ मेघम् (अम्बुदम्--मेघवाय २७६), गिरिजामलम्, (-गिरिजम्, अमलम्) २ ५-२०२५. स्रोतोञ्जनम्, कापोतम्, सौवीरम्, कृष्णम्, यामुनम से ५-सुरभी. ॥१०५१॥ तुत्थम्, शिखिग्रोवम् , तुत्थाञ्जनम्, मयूरकम्, मे ४-भा२थुथु. मूषातुत्थम्, कांस्यनीलम्, हेमतारम्, वितुन्नकम् ये ४- तनु भारथुथु, नीस मन॥१०५२॥. कर्परिकातुत्थम्, अमृतासङ्गम्, अञ्जनम् मे 3-मारी, मे तनु भारथुथु. रसगर्भम्, ताक्ष्यशैलम् रसजातम्, रसाग्रम् शि० ૨) એ ૨-રસાંજન, રસવતી-દારુ હલદરના કવાથનું (સમભાગે मरीनु नivil) मनावे. ॥१०५३॥ पुष्पाञ्जनम्, रीतिपुष्पम्, पौष्पकम्, पुष्पकेतु (न.) मे ४-सुभान-१. समाथी मनावे
सन २-५रिया दा माक्षिकम्, कदम्बः, चक्रनामा, 'अन्' (पु.) अजनामकः [वैष्णवः शि० ८२] ये ४-माक्षि धातु-स्वा भाक्षि है शैयाक्षि3. ॥१०५४॥ ताप्यः, नदीजः, कामारिः