________________
__अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१५७
४
२४
भ्राता च भगिनी चापि, भ्रातरावथ बान्धवः । वो ज्ञातिः स्वजनो बन्धुः, सगोत्रश्च निजः पुनः ॥ ५६१ ॥ आत्मीयः स्वः स्वकीयश्च, सपिण्डास्त सनाभयः । तृतीयाप्रकृतिः पण्डः, पण्डः क्लीयो नपुंसकम् ॥ ५६२ ॥ इन्द्रियायतनमङ्गविग्रहौ, क्षेत्रगात्रतनुभूधनास्तन्ः । मतिमत्करणकायमूर्तयो, वेरसंहननदेहसञ्चराः ॥ ५६३ ॥ १७ १८ १९ २० २१ २२ २३ । घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्मणी । कलेवरं शरीरोऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥ (५. द्विष.)- AIS मन मने. बान्धवः, स्वः, ज्ञातिः (५.), . स्वजनः, बन्धुः (पु.), सगोत्रः ६-२वान, मे गोत्रने। मी. निजः ॥५६१॥, आत्मोयः, स्वः, स्वकीयः ये ४- वि.) पातानु सपिण्डाः, सनाभयः स २-(पु. १. १.), पिनास-सातपेढी सुधाना मामा तृतीयाप्रकृतिः ( स्त्री.), पण्डः, षण्ढः, क्लीबः, नपुंसकम् (५. न.) [शण्ढः, शण्ठः, पण्डुः 2, 3-शि० ४५] से ५-नपुंस. ॥५१२॥ इन्द्रियायतनम्, अङ्गम्, विग्रहः, क्षेत्रम्, गात्रम्, तनुः (स्त्री.) भूघनः, तनूः ( स्त्री.) मूर्तिमत् (न.), करणम्, कायः, मूतिः (खी.), वेरम् (पु. न.), संहननम्, देहः (५ न.), सञ्चरः ॥५६॥, घनः, बन्धः, पुरम्, पिण्डः (५. न.), वपुः 'ए' ( न.), पुद्गल, वर्म 'न्' (न.), कलेवरम्, शरीरः (Y. न, ) सिनम्, प्रजनुकः, चतुःशाखम्, षडङ्गकम्, व्यधिस्थानम्-५शे० ११८] मे २५-शरीर. कुणपम्, शवः (५. न.) ॥५६४॥,,