________________
१५८ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ मृतकं रुण्ड-कबन्धौ, त्वपशीर्षे क्रियायुजि। वयांसि तु दशाः प्रायाः, सामुद्रं देहलक्षणम् ॥ ५६५ ॥ एकदेशे प्रतीकोऽङ्गावयवाऽपघना अपि । उत्तमाझं शिरो मूर्धा, मौलिमुण्डं क-मस्तके ॥ ५६६ ॥ वरा करणत्राणं, शीर्ष मस्तिकमित्यपि । तज्जाः केशास्तीर्थवाकाश्चिकुराः कुन्तलाः कचाः ॥ ५६७ ॥ वालाः स्युस्तत्पराः पाशो, रचना भार उच्चयः । हस्तः पक्षः कलापश्च, केशभूयस्त्ववाचकाः ॥ ५६८ ॥ मृतकम् से 3-भड्दु, ४१२. रुण्डः, कबन्धः (५. न.) मे २नायतु घ3. वयांसि 'स्' (न. प.), दशाः (स्त्री. १.), प्रायाः (Y. ५.), . 3-वय-भ२, माल्याहि वय. सामुद्रम्, देहलक्षणम् मे २-२४, ४१०४ वगेरे हुन सक्ष. ॥५६॥ प्रतीकः, अङ्गम्, अवयवः, अपघनः [गात्रम् शे० ११८] स ४- शरीरना सवय. उत्तमाङ्गम्, शिरः 'सू' (न.), मूर्धा 'अन्' (पु.), मौलिः (Y. स्त्री.), मुण्डम् (पु. न. ) कम्, मस्तकम् (५. न.) ॥५६६॥, वराङ्गम्। करणत्राणम्, शीर्षम्, मस्तिकम् ये ११-४२१४. (शिरसिजाः) केशाः, तीर्थवाकाः, चिकुराः, कुन्तलाः, कचाः ॥५६७॥, वाला (५. न.), [वृजिनः, वेल्लितानः, अनः, से 3-शे० ११८, चिहुराः शि० ४५] से 1-(पु. म.), श, वा. केशपाशः, केशरचना, केशभारः, केशोच्चयः, केशहस्तः, केशपक्षः, केशकलापः, से ७. शनी समूड, डेरा स्यना. ॥५६८॥ अलकः (Y. न.), कर्करालः,