________________
१५६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ पितामहस्तस्य पिता, तत्पिता प्रपितामहः। मातुर्मातामहाद्येवं, माताऽम्बा जननी प्रमः ।। ५५७ ॥ सवित्री जनयित्री च, कृमिला तु बहुप्रसः। धात्री तु स्यादुपमाता, वीरमाता तु वीरवः ॥ ५५८ ॥ श्वश्रूर्माता पतिपत्न्योः, श्वशुरस्तु तयोः पिता.। पितरस्तु पितुर्वैश्या, मातुर्मातामहाः कुले ॥ ५५९ ॥ पितरौ मातापितरौ मातरपितरौ पिता च माता च । श्वश्रूश्वशुरौ श्वशुरों पुत्रौ पुत्रश्च दुहिता च ॥ ५६० ॥ (आर्या) हाहा. प्रपितामहः-पितामना पिता, qual, मातामहः-भाताना पित. प्रमातामहः-मातामना पिता. माता '४' (स्त्री.), अम्बा, जननी प्रसूः ॥५५७॥, सवित्री, जनयित्री [ जानी शे० ११७, जनित्री शि० ४५] से -माता, भा. कृमिला, बहुप्रसूः से २-धणीवार प्रसव ७२नारी. धात्री, उपमाता 'तृ' । स्त्री. , मे २-घाव भातो. वीरमाता 'तृ' (स्त्री.), वीरसूः मे २-वीर पुरुषने सन्म मापना। ॥५५८॥ श्वश्रः- पति पत्नीनी माता. सासु. श्वशुरः-पति के पत्नीना पिता, सस. पितरः तृ' (पु. ५.) बिताना १ मा थयेता. मातामहाः (पु. ५.)-भाताना शमा येसा ॥५५८॥ पितरौ, मातापितरौ, मातरपितरौ मे 3- 'क' (५. ..), मातापिता माने. श्वश्रूश्वशुरौ, श्वशुरौ मे २-(. वि. ) सासु-ससरे। मने. पुत्रौ (. द्विव.)-ही-ही-३ मने, ॥५६०॥ भ्रातरौ 'त'