________________
२८६ पञ्चवर्गपरिहारनाममाला । · देववृक्षे साल-रसारुहौ स्वःसुरपूर्वकौ । कुलिशे च स्वरुर्देव्यां सुर-स्वरबलादयः ॥१६॥ गीर्वाणगायनो हाहा हूहूः पण्याङ्गनासु च । स्व:-सुरादिपरा वेश्या उर्वश्याद्या यमे हरिः ॥१७॥ लुलायवाहः सूरसूः वरुणे .सलिलेश्वरः । वारीश्वराऽऽ-श्रयश्चापि कुबेरे स्वेश्वरो *विलः ॥१८॥ *ऐल ईशवयस्यश्चे-हावसुविणे वसु । स्वं राः सारं विरूपाक्षे शैलवासी-श-शायिनः ॥१९॥ शवों वार्वाहवाहश्वाऽऽशावासा ईशं ईश्वरः ।। शूली लुलायवाहारिः स्याद् विहायः शिरोरुहः ॥२०॥ असुरारिः शिवेशश्च संवरारिहरी हरः । शिवो हीर उमायां च सिंहावासा शिवेश्वरा ॥२१॥ आर्या सौरिस्वसा स्कन्दे शिवा-शरा-ऽऽश्रयाशसूः । बहिवाहो' विधौ हंसवाहो विश्वात् सृडीश्वरौ ॥ २२ ॥ वसुश्रवाः सारससूर्विष्णौ वारिशयो हरिः । वारीशशायो श्रीशोऽहिवैरिवाहः सुरारिहा ॥ २३ ॥ * एकदेशेन नामग्रहणमिति-ऐलविलः ।