________________
पञ्चवर्गपरिहारनाममाला ।
शौरिविश्वेश्वरो राहु-बलिवैरी' हलायुधे ।
२
2
१
हली वल : सीरशयो लक्ष्म्यां वारीशसूर्वला ॥२४॥
3 ४
७।
या सा सरोरुहावासा श्रीः शरीरेश्वरी हरेः ।
31
कामे श्रेयोऽसुहृत् श्रीसूः संवरारिश्च तत्सुते ॥२५॥
उपेश गरुडे शौरिवाहो वि-यईश्वरः ।
४।
अहिवेरी दानवे स्यात् सुरारि-रसुरो गिरि ॥ २६ ॥
१।
वाग् वचने च व्याहारो' नामन्याऽऽहाऽऽयौ स्मृतौ ।
1
9.
आकारणे हवो ग्राम्येऽश्लीलं मङ्गलशंसने ॥२७॥
"
3
१।
१।
आशः प्रशंसने शंसा विवादे व्यवहारवाक् ।
"
१
कीर्तौ यशोऽथ स्वीकारे चाऽऽश्रवो नर्त्तने भवेत् ॥ २८॥ लास्यें' वंशादिके. ज्ञेयं शुषिरं हसने हसः ।
१
२
3 1
१
२
31
हासो हास्यं च कोपे रुट् रुषा रोषनेऽक्षिवारिणि ॥२९॥
१
२
अस्रमस्र
१
हीनिंद्रायां
हीर्निद्रायां च संलयः ।
1
च लज्जायां संवेशो हृत्प्रसत्तौ च हर्षोऽन्यगुणदूषणे ॥३०॥
भत् ।
१
असूया तर्क ऊहः स्यात् शक्त
१
S
I
आयासोऽपि च तन्द्रायामालस्यं मानवे तु विट् ॥ ३१ ॥
3 1
।
डिम्भे बालः शिशुः शावः शिशु बाल्य- शैशवे ।
नटे शैलालि - शैलूषों जरायां विस्रसा मृते ॥३२॥
૨૮૦૭