________________
२८५
- पञ्चवर्गपरिहारनाममाला । सुरसूरिस्तथा सूरिः शुक्रे चिासुरपूर्वकः । शनौ च रविसः सौरिः सैहिकेये च शश्यरिः ॥८॥ रविवेरी च राहुः स्यात् केतावहि-विलेशयौ । अश्लेषासूरगत्ये चौर्वशेयश्चाश्रयाशसूः ॥९॥ दिनेऽहर्वासरौ' प्रातर्वासरास्य-मुषस्तथा । सन्ध्यायां सबलिः सायं रजन्यां शर्वरी उषा ॥१०॥ शशिशरीरेश्वरी च मार्गशीर्ष सहः सहाः । पौषे सहस्यं शंसन्ति शीते च शिशिरं मतम् ॥११॥ सुरभाविष्य आषाढे वाहार्दाि] वसर-वर्षिकौ ।
......... ॥१२॥ क्षये विलय-संहारौ खे विहायो , वियत् तथा । वायु–स्वर्वासि-वार्वाहाश्रयो मेघे तु संवरात् ॥१३॥ वारिसलिलेभ्यश्च वाहः स्याद् वेगवर्षिणि । आसारो वर्षणे वर्ष दिश्याशा हरितौ स्मृते ॥१४॥ इन्द्रे. सुरेश्वरः स्वाराड् हर्यश्वो वासवो वृषा । वार्वाहवाहः शैलारिर्बलहा* हरिरिष्यते ॥१५॥ । असुरसूरिः । * बवयोरैक्यम्-इति न प्रतिज्ञाहानिः ।
.........
....