________________
3
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ विशेषिताङ्गकर्मा स्त्री, यथा तरललोचना । अलसेक्षणा मृगाक्षी, मत्तेभगमनापि च ॥५०६॥ वामाक्षी सुस्मिताऽस्याः स्वं, मानलीलाम्मरादयः ।। लीला विलासो विच्छित्तिवियोकः किलिकिश्चितम् ॥५०७॥ मोटायितं कुटुमितं ललितं विहृतं तथा । विभ्रमश्चेत्यलङ्काराः स्त्रीणां स्वाभाविका दश ॥५०८॥ प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः । दीप्तिश्चाऽयत्नजाः भावहावहेलास्त्रयोऽङ्गनाः ॥५०९॥ भने जियावाणी वीगा-तरललोचना, अलसेक्षणा, मृगाक्षी, मत्तेभगमना ॥५०६॥, वामाक्षी, सुस्मिता, (वरारोहा, वरवर्णिनी, प्रतीपदर्शिनी) गरे । थाय छे. मान:-मालभान, लीला-॥२थेष्टा, स्मरः-४म. (मनोविलास-मननी विसास.) वगेरे स्त्रीमानु धन छे. तेथी थता स्त्रीनां नामो-मानिनी, लीलावती, स्मरवती, (मनोविलासवती) छत्यादि. लीला १, विलासः २, विच्छित्तिः (स्त्री.), ३ विबोकः-विब्बोकः ४, किलिकिञ्चितम् ५ ॥५०७॥, मोटायितम्-मोट्टायितम् ६, कुटुमितम् ७, ललितम् ८, विहृतम् ९, विभ्रमः १०-ये । स्त्रीभाना स्वाभावि मजरे। छ, ॥५०८॥ प्रागल्भ्यम् १, औदार्यम् २, माधुर्यम् ३. शोभा ४, धोरत्वम् ५, कान्तिः (स्त्री.) ६, दोप्तिः (स्त्री.), ७-20 कार मानते प्रात थतi सात सात्वि म२. भावः १, हावः२, हेला ३-२मात्रा माथी ઉત્પન્ન થતા અલંકારે છે. કમથી અલ્પ, ઘણા અને બહુ જ વધારે शरीना वि४२विशेष ३५ मा २ २। छे. ॥५०॥ कोपना,