________________
- १२
७६ अभिधानचिन्तामणौ देवकाण्डः २ स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदस्त्रयी पुनः। ऋग्यजुःसामवेदाः स्युरथर्वा तु तदुद्धतिः ॥ २४९ ॥ वेदान्तः स्यादुपनिषदो-कारप्रणवौ समौ । शिक्षा कल्पो व्याकरणं, छन्दो ज्योतिर्निरुतयः ॥ २५० ॥ षडङ्गानि धर्मशास्त्रं, स्यात् स्मृतिधर्मसंहिता । आन्वीक्षिकी तर्कविद्या, मोमांसा तु विचारणा ॥ २५१ ॥ सश्च प्रतिसगश्च, वंशो मन्वन्तराणि च । वंशानुवंशचरितं, पुराणं पञ्चलक्षणम् ॥ २५२ ॥ त्रय छ, ते २॥ प्रमाणे-२ ऋक् 'च' (स्त्री.)-ऋग्वेदः, २ यजुः 'उष' (न.)-यजुवेंदः, ३ साम 'अन्' (न.)-सामवेदः तमन अथर्वा 'अन्'-अथर्ववेदः (Y. ). २॥ अथव वहन व वेहभांथी उद्धार ४२व छ. ॥ २४८ ॥ वेदान्तः, उपनिषद् (स्त्री.) मे २देहान्त, ४२७स्य वेहनो सा२. ओङ्कारः, प्रणवः से. २-मांस२, से मा . शिक्षा, कल्पः, व्याकरणम्, छन्दः 'स्' (न.), ज्योतिः 'स्'-ज्योतिषम् (न.), निरुक्तिः (स्त्री.)-निरुक्तम् । १-वेहन अगे। छ. ।। २५०॥ धर्मशास्त्रम्, स्मृतिः ( स्त्री. ) धर्मसंहिता से 3-भृति, धम॥२. आन्वीक्षिकी, तर्कविद्या मे २ -न्यायशास्त्र, विद्या. मीमांसा, विचारणा से २-क्या२६। ॥ २५१ ॥ सर्गः, प्रतिसर्गः, वंशः, मन्वन्तराणि (न. प.), वंशा नुवंशचरितम्- पांय सक्षणवाणु पुराणम्-पुस ४वाय छे ॥ २५२ ॥ षडङ्गी-छ २५, वेदाः-या२ वेह, भीमांसा, २ान्वीक्षिी धर्मशास्त्र अने पुरा भजी यो विधा छ. ॥ २५३ ।। सूत्रम् (पु.