________________
अभिधानचितामणौ देवकाण्डः २ इत्येकादश सोपाङ्गान्यङ्गानि द्वादशं पुनः । दृष्टिवादो द्वादशाङ्गी, स्याद् गणिपिटकावया ॥ २४५ ॥ परिकर्म-सूत्र-पूर्वानुयोग पूर्वगत-चूलिकाः पञ्च । स्युर्ट ष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते ॥ २४६ ॥ उत्पादपूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् । अस्ते नात् सत्यात् तदात्मनः कर्मणश्च परम् ॥ २४७ ॥ प्रत्याख्यानं विद्याप्रवाद-कल्याणनामधेये च । प्राणावायं च क्रियाविशालमथ लोकबिन्दुसारमिति ॥ २४८ ॥
१२
६ चन्द्रप्रज्ञप्तिः, ७ सूर्यप्रज्ञप्तिः, ८ निरयावलिका, ९ कल्पावतं. सिका, १० पुष्पिका, ११ पुष्पचूलिका, १२ वृष्णिदशा) वगेरे मा२ ५in साडत छे. १२ दृष्टिवादः [ दृष्टिपातः २० १७] २ष्टिवार ते पारभु छ. द्वादशाङ्गी, गणिपिटकम् मे २ -६२ili नाम. ॥ २४५॥ परिकर्म 'अन्' (न.), सूत्रम्, पूर्वा नुयोगः, पूर्वगतम्, चूलिका २ पाय मारमा दृष्टिवा २ जना
हो 2. सभा याथा 'पूर्वगत' मा १४ पूर्व छ तेभा नाम॥ २४६ ॥ १ उत्पादम्, २ अग्रायणीयम्, ३ वीर्यप्रवादम् , ४ अस्तिनास्तिप्रवादम, ५ ज्ञानप्रवादम् ६ सत्यप्रवादम्, ७ आत्मप्र. वादम्, ८ कर्मप्रवादम् ।। २४७ ॥, ९ प्रत्याख्यानप्रवादम्, १० विद्योप्रवादम्, ११ कल्याणम् ( कल्याणप्रवादम् ), [ अवन्ध्यम् शि० १७], १२ प्राणावायम् (प्राणावायप्रवादम् ), १३ क्रियाविशालम्, १४ लोकबिन्दुसारम् से १४-पूर्वनां नाम. ॥ २४८॥ स्वाध्यायः, श्रुतिः, आम्नायः, छन्दः 'स्' (न.), वेदः २ ५-वे. त्रयी-वे