________________
११
१२
५.
६
७४ अभिधानचिन्तामणौ देवकाण्डः २ रोहिणी प्रज्ञप्तिवज्रशृङ्खला कुलिशाङ्कुशा । चक्रेश्वरी नरदत्ता, काल्यथासौ महापरा ॥ २३९ ॥ गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी । वैरोटयाऽच्छुप्ता मानसी, महामानसिकेति ताः ॥ २४० ॥ वाग ब्राह्मी भारती गौर्गीर्वाणी, भाषा सरस्वती । श्रुतदेवी वचनं तु व्यवहारो भाषितं वचः ॥ २४१ ॥ सविशेषणमाख्यातं. वाक्यं स्त्याद्यन्तकं पदम् । राद्धसिद्धकृतेभ्योऽन्त, आप्तोक्तिः समयागमौ ॥ २४२ ॥ आचाराङ्गं सूत्रकृतं, स्थानाङ्गं समवाययुक् । पञ्चमं भगवत्यङ्ग, ज्ञाताधर्मकथापि च ॥ २४३॥ उपासकान्तकृदनुत्तरोपपातिकाद् दशाः । प्रश्नव्याकरणं, चैन, विपाकश्रुतमेव च ॥ २४४ ॥
राद्धान्तः, सिद्धान्तः कृतान्तः, आप्तोक्तिः (स्त्री), समयः, आगमः, से-६ मागम, सिद्धान्त ॥ २४२॥ १ आचाराङ्गम् , २ सूत्रकृतम्, ३ स्थानाङ्गम, ४ समवायः, ५ भगवत्यङ्गम्, [व्याख्याप्रज्ञप्तिः (स्त्री), विवाहप्रज्ञप्तिः (२०० १६] ६ ज्ञाताधर्मकथा ॥ २४३ ॥, ७ उपाशकदशाः (२. १.), ८ अन्तकृद्दशाः (२. प.), ९ अनुत्तरोपपातिकदशाः (4. प.), १. प्रश्नव्याकरणम्, ११ विपाकचतम् ॥२४४॥ २॥ मजियार मग ते वा (१ औपपातिकम्, २ राजप्रश्नीयम्, ३ जीवाभिगमम्, ४ प्रज्ञापना, ५ जम्बूद्वीपप्रशप्तिः,