________________
अभिधानचिन्तामणौ देवकाण्डः २
४
"
५
विपश्यt शिखी विश्वभूः, क्रकुच्छन्दश्च काञ्चनः ।
काश्यपश्च सप्तमस्तु, शाक्यसिंहोऽर्कबान्धवः ॥ २३६ ॥ तथा राहुलसूः सर्वार्थसिद्धो गोतमान्वयः ।
6
माया- शुद्धोदनसुतो, देवदत्ताप्रजश्च सः ॥ २३७ ॥
५
असुरा दिति- दनुजाः, पातालोकः सुरारयः ।
पूर्वदेवाः शुक्रशिष्या, 'विद्यादेव्यस्तु षोडश ॥ २३८ ॥
७३
भने सातभो शाम्यसिड तेनां नाम - शाक्यसिंहः शक्यः, अर्कबा न्धवः ॥ २३६ ॥, राहुलसूः, सर्वार्थसिद्धः, गोतमान्वयः, मायासुतः, शुद्धोदनसुतः, देवदत्ताप्रजः ( शौर्द्धादनिः ) मे ८-शास्यसिंहना नाभो छे. ॥२३७॥ असुराः, दितिजाः, दनुजाः, (दैतेयाः, दानवाः ), पातालौकसः 'अस्' (पु.), सुरारयः 'रि' पूर्वदेवाः, शुक्रशिष्याः से ७ - ( पु. म. ) અસૂરો. સોળ વિદ્યાદેવીએ છે– ॥ २३८ ॥ १ रोहिणी, २ प्रज्ञप्तिः (स्त्री.), ३ वज्रशृङ्खला, ४ कुलिशाङ्कुशा, ५ चक्रेश्वरी, ६ नरदत्ता, ७ काली, ८ महाकाली ॥ २३८ ॥ ९ गौरी, १० गान्धारी, ११ सर्वास्त्र महाज्वाला, १२ मानवी, १३ वैरोट्या, १४ अच्छुप्ता, १५ मानसी, १६ महामान - सिका, भे-सोण विद्यादेवीशोनां नाभेो. ॥ २४० ॥ वाक् 'च्', ब्राह्मी, भारती, गौः 'गो' ( पु. स्त्री. ), गीः 'गिर' (स्त्री.), वाणी, भाषा सरस्वती, श्रुतदेवी से ८-सरस्वती देवी, वाली. वचनम्, व्याहारः, भाषितम् वचः 'सू' (न.), [ जल्पितम् लपितम्, उदितम्, भणितम्, अभिधानम्, गदितम् मे ६-० ८२ ] थे ४-वाली, वयन. ॥ २४१ ॥ विशेष सहित रहित, प्रयोગમાં વપરાયેલુ કે ન પણ વપરાયેલુ ક્રિયાપદ વાક્ય કહેવાય છે. der स्यादित्यादि विलति लागेषु पद उवाय छे.
,