________________
७७
१४
अभिधानचिन्तामणौ देवकाण्डः २ षडङ्गी वेदाश्चत्वारो, मीमांसाऽऽन्वीक्षिकी तथा । धर्मशास्त्रं पुराणं च, विद्या एताश्चतुर्दश ॥ २५३ ॥ सूत्रं सूचनकृद् भाष्यं, सूत्रोक्तार्थप्रपञ्चकम् । प्रस्तावन्तु प्रकरणे. निरुक्तं पदभजनम् ॥ २५४ ॥ अवान्तरप्रकरणविश्रामे शीघ्रपाठतः ।। आह्निकमधिकरणं त्वेकन्यायोपपादनम् ॥ २५५ ॥ उक्तानुक्तदुरुक्तार्थचिन्ताकारि तु वात्तिकम् । टीका निरन्तरव्याख्या, पञ्जिका पदब्जिका ॥ २५६ ॥ निबन्धवृत्ती अन्वर्थे, संग्रहस्तु समाहृतिः । परिशिष्टपद्धत्यादीन्, पथाऽनेन समुन्नयेत् ॥ २५७ ॥ न.)-विषयाने मे॥ ४२॥२, सूचना ४२न॥२. भाष्यम्-सूत्रमा मता. पेस मथनी विस्तार ४२ना२. प्रस्तावः, प्रकरणम् मे २-प्रस्ताव. निरुक्तम्, पदभञ्जनम् मे २-५होन! विमा ४२वो. ॥ २५४ ॥ आह्निकम्-१ शा५५४थी अवान्तर प्रणेने। विश्राम, अन्थन। विwl. २ प्रतिदिन भी, भेशनु. अधिकरणम्-अधि४।२, यहो यसायो त. ॥ २५५॥ वार्तिकम्-डे, नड डे मने थी ४६. २४ाय ते! पानी पियार।. टीका-नि२ त२ व्याण्यान. 6िन भने स२७॥ सर्व २७ होनु विव२४. पञ्जिका- पदभञ्जिका (न्यासः)-हिन पहोने २५ट ४२ प ४२वा. ॥ २५६॥ निबन्धः - विशेष अर्थ ने मनुसरना२. वृत्तिः (स्त्री )-विशेष मथने - बना२. सङ्ग्रहः, समाहृतिः (स्त्री.) मे २-२मथ विशेषने। संग्रह, संक्षेप सा२३५ क्यान.. परिशिष्टम्, २ पद्धतिः (माह पहथा ३