________________
४०५
१२
१३
१४
१५
१९
२० २१
अभिधानचिन्तामणौ सामान्यकाण्डः ६ मुख्यं प्रकृष्टं प्रमुख प्रवर्द, वर्ण्य वरेण्यं प्रवरं पुरोगम् । अनुत्तरं प्राग्रहरं प्रवेकं, प्रधानमग्रेसरगुत्तमाये ॥१४३८॥
ग्रामण्यप्रण्यग्रिमजात्याऽग्र्यानुत्तमान्यनवराय-वरे । अष्ठ-पराय-पराणि,
श्रेयसि तु श्रेष्ठसत्तमे पुष्कलवत् ॥१४३९ ॥ स्युरुत्तरपदे व्याघ्र-पुङ्गव-पभ-कुजराः। सिंह-शार्दूल-नागाद्यास्तल्लजश्च मतल्लिका ॥१४४०॥
मे २-Aqणु, विभु५. ॥१४३७॥ मुख्यम्, प्रकृष्टम्, प्रमुखम्, प्रवईम्, वर्यम्, वरेण्यम्, प्रवरम्, पुरोगम्, अनुत्तरम्, प्राग्रहरम्, प्रवेकम्, प्रधानम्, अग्रेसरम्, उतमम्, अग्रम् ॥ १४३८ ॥, प्रामणी, अग्रणी, अग्रिमम्, जात्यम्, अश्यम्, अनुत्तमम्. अनवराय॑म्, वरम् (. न.), प्रष्ठम्, पराय॑म्, परम्, 'प्रायः, अग्रोयः, अग्रियः' मे २६-(विशेषY.) भुज्य, प्रधान. श्रेयः ‘स्' श्रेष्ठम्, सत्तमसू, पुष्कलम्, ‘अतिशोभनम्' २ ४-(वि.) श्रेष्ठ. ॥१४३८।। व्याघ्रः, पुङ्गवः, ऋषभः, कुञ्जरः, सिंहः, शार्दूलः, मने नागः पोरे तेमका तल्लजः, मतल्लिका, ॥१४४०॥ मवचिका. प्रकाण्डम् गाने उद्धः