________________
५८
५९
६०१
अभिधानचिन्तामणौ देवकाण्डः २ ६७ मुञ्जकेशिवनमालिपुण्डरी-कासबभ्रुशशबिन्दुवेधसः । पृश्निशृङ्गधरणीधरात्मभू-पाण्डवायनसुवर्णबिन्दवः ॥२१७॥ श्रीवत्सो देवकीसु नुगौंपेन्द्रो विष्टरश्रवाः । सोमसिन्धुर्जगन्नाथो, गोवर्धनधरोऽपि च ॥ २१८ ॥ यदुनाथो गदा-शार्ङ्ग-चक्र-श्रीवत्स-शभृत् । मधु-धेनुक-चाणूर-पूतना-यमलार्जुनाः ॥ २१९ ॥ पाण्डवायनः , सुवर्णबिन्दुः ॥ २१७ ॥ श्रीवत्सः , देवकोसूनुः, गोपेन्द्रः, विष्टरश्रवाः 'अस्', सोमसिन्धुः, जगन्नाथः, गोवर्धनधरः ॥२१.८॥, यदुनाथः, गदाभृत् , शाङ्गभृत्, चक्रभृत्, श्रीवत्सभृत् , शङ्खभृत् , ( गदाधरः, शाी 'इन्', चक्रपाणिः, श्रीवत्साङ्कः, शङ्खपाणिः), [तीर्थपादः, पुण्यश्लोकः, बलिन्दमः ॥१४॥ उरुक्रमः, उरुगायः, तमोघ्नः, श्रवणः, उदारथिः, 'लतापर्णः, सुभद्रः, पांशुजालिकः ॥६५॥ चतुव्यूहः, नवव्यूहः, नवशक्तिः, षडङ्गजित्, द्वादशमूलः, शतकः, दशावतारः, एकटग्-'श' ॥६६॥ हिरण्यकेशः, सोमः, अहिः, त्रिधामा 'अन्', त्रिककुत्, त्रिपाद 'द्', मानञ्जरः, पराविद्धः, पृश्निगर्भः, अपराजितः ॥१७॥ हिरण्यनाभः, श्रीगर्भः, वृर्षोत्साहः, सहस्रजित् , ऊर्ध्वकर्मा 'अन्', यशधरः, धर्मनेमिः, असंयुतः ॥६८॥ पुरुषः, योगनिद्रालुः, खण्डास्थः, 'शलिकः, अजितः, कालकुण्ठः, वरारोहः, श्रीकरः, वायु वाहनः ॥६६॥ वर्द्धमानः, चतुर्दष्ट्रः, नृसिंहवपुः '', अव्ययः, कपिलः, भद्रकपिलः, सुषेणः, समितिञ्जयः ॥७०॥ ऋतुधामा 'अन्', वासुभद्रः, बहुरूपः, महाक्रमः, विधाता 'तृ', 'धारः, एकाङ्गः, + लतावणः । २ शिलिकाजितः । ३ रुद्रकपिलः । ४ सुमतिञ्जयः । ५ धीरः ।