________________
११
१२ १३
६८ अभिधानचिन्तामणौ देवकाण्डः २ कालनेमि-हयग्रीव-शकटा-ऽरिष्ट-कैटभाः । । कंस-केशि-मुराः साल्व-मैन्द-द्विविद राहवः ॥ २२०॥ हिरण्यकशिपुर्वाणः, कालियो नरको बलिः ।। शिशुपालश्चास्य वध्या, वैनतेयस्तु वाहनम् ॥ २२१॥ शङ्खोऽस्य पाञ्चजन्यो ऽङ्कः, श्रीवत्सोऽसिस्तु नन्दकः । गदा कौमोदकी चापं, शाएं चक्रं सुदर्शनः ॥ २२२ ॥ वृषाक्षः, सुवृषः, अक्षजः ॥७१॥ रन्तिदेवः, सिन्धुवृषः, जि'तमन्युः, वृकोदरः, बहुशृङ्गः, रत्नबाहुः, बापुष्पहासः, महातपाः ‘असू', ॥ ७२ ॥ लोकनाभः, सूक्ष्मनाभः, धर्मनाभः, पराक्रमः, पद्महासः, महाहंसः, पद्मगर्भः, सुरोत्तमः, ॥७॥ शतवीरः, महामायः, ब्रह्मनाभः, सरीसृपः, वृन्दाङ्खः, अधोमुखः, धन्वी 'इन्', सुधन्वा 'अन्', विश्वभुग 'ज्', स्थिरः ॥७४॥ शतानन्दः, शरुः, यवनारिः, प्रमर्दनः, यज्ञनेमिः, लोहिताक्षः, एकपाद्, द्विपदः, कपिः ॥७॥ एकशृङ्गः, यमकीलः, आसन्दः, शिवकीर्तनः, शगुः, वंशः, श्रीवराहः, सदायोगी ‘इन्', सुयामुनः २ १०८-२०१४-७६ । जलेशयः (०० १५ ) से ७५-वि, नारायण, ४. मधुः, धेनुकः, चाणूरः, पूतना, यमलार्जुनौ (द्विव.) ॥२१८॥ कालनेमिः, हयग्रीवः, शकटः, अरिष्टः, कैटभः, कंसः, केशी 'इन्', मुरः, साल्वः, मैन्दः, द्विविदः, गहुः, ॥२२०॥ हिरण्यकशिपुः, बाणः, कालियः, नरकः, बलिः, शिशुपालः मे २3-विशुन वध्य, विपना शत्रु. ( विशुने च्य ५२थी विशुन यो नाभी-मधुमथनः, धेनुकध्वंसी 'इन्', चाणूरसूदनः पूतनादूषणः, यमलार्जुनभञ्जनः, १ जितमृत्युः । २ सरुः । ३ उक्षनेमिः । ४ आसादः । ५ वशः -भानु।