________________
१७
१८
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ नाभिश्च जितशत्रुश्च, जितारिरथ संवरः । मेयो धरः प्रतिष्ठश्च, महासेननरेश्वरः ॥३६॥ सुग्रीवश्च दृढरथो, विष्णुश्च वसुपूज्यराट् । कृतवर्मा सिंहसेनो, भानुश्च विश्वसेनराट् ॥३७॥ सूरः सुदर्शनः कुम्भः, सुमित्रो विजयस्तथा । समुद्रविजयश्चाश्वसेनः सिद्धार्थ एव च ॥३८॥ मरुदेवा विजया सेना सिद्धार्था च मङ्गला । ततः सुसीमा पृथ्वी, लक्ष्मणा रामा ततः परम् ॥३९।।
૨૪ તીર્થકરેના અનુક્રમે પિતાનાં નામ१ नाभिः, २ जितशत्रुः, ३ जितारिः, ४ संवरः, ५ मेघः, ६ धरः, ७ प्रतिष्ठः, ८ महासेन ॥ ३६॥ ९ सुग्रीवः, १० दृढरथः, ११ विष्णुः, १२ वसुपूज्यः वसुपूज्यराडू 'ज', १३ कृतवर्मा 'अन्', १४ सिंहसेनः, १५ भानुः, १६ विश्वसेनः-विश्वसेनराः 'ज्', ॥ ३७॥ १७ सूरः, १८ सुदर्शनः, १९ कुम्भः , २० सुमित्रः, २१ विजयः, २२ समुद्रविजयः, २३ अश्वसेनः, २४ सिद्धार्थः, ये योवीस तीना पितामानां नाम ॥ ३८॥
૨૪ તીર્થકરોની અનુકમે માતાનાં નામ–
१ मरुदेवा, २ विजया, ३ सेना, ४ सिद्धार्था, ५ मंगला, ६ सुसीमा, ७ पृथ्वी, ८ लक्ष्मणा, ९ रामा,॥ ३९ ॥ १० नन्दा, ११ विष्णुः, १२ जया, १३ श्यामा, १४ सुयशाः 'अस्', १५ सुव्रता, १६ अचिरा, १७ श्रीः, १८ देवी, १९ प्रभावती, २० पद्मा २१ वप्रा, २२ शिवा, ॥ ४० ॥ २३ वामा, २४ त्रिशला- न्यावीश ' ती शनी भातासान नाम [मरुदेवा मरुदेवी शि० 3]