________________
१४
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १
१०
११ १२
१५ १६
नन्दा विष्णुर्जया श्यामा, सुयशाः सुव्रताऽचिरा ।
१३
१४
१७ १८ १९
२०
२१
२२
श्रीदेवी प्रभावती च, पद्मा वा शिवा तथा ॥ ४०॥
23
२४
वामा त्रिशला क्रमतः, पितरो मातरोऽर्हताम् ।
स्याद् गोमुख महायक्षत्रिमुखो यक्षनायकः ॥४१॥
४
तुम्बुरुः कुसुमचापि मातङ्गो विजयोऽजितः ।
1
१०
११
१२
ब्रह्मा क्षेट् कुमारः मुखपातालकिन्नराः ||४२ ||
१६
१७
१८
१९
२०
गरुडो गन्धर्वो यक्षे, कुबेरो वरुणोऽपि च ।
२५
૨૩
भृकुटि मेघः पार्श्वो मातङ्गोऽर्हदुपासकाः ॥४३॥
"
चक्रेश्वजितबला, दुरितारिव कालिका ।
S
महाकाली श्यामा शान्ता, भृकुटिश्च सुतारका ||४४ || ૨૪ તીર્થંકરાના અનુક્રમે યક્ષા (શાસનદેવા )નાં નામ—
१ गोमुखः, २ महायक्षः, ३ त्रिमुखः ४ यक्षनायकः - यक्षेशः, ॥ ४१ ॥ ५ तुम्बुरुः, ६ कुसुमः, ७ मातङ्गः, ८ विजयः, ९ अजितः, १० ब्रह्मा 'अन्', ११ यक्षेट् 'श', १२ कुमारः, १३ षण्मुखः, १४ पातालः १५ किन्नरः, ॥ ४२ ॥ १६ गरुडः, १७ गन्धर्वः, १८ यक्षेट्र 'श' - यक्षेन्द्रः, १९ कुबेरः, २० वरुणः, २१ भृकुटि, २२ गोमेधः, २३ पार्श्वः, २४ मातङ्गः - मे योवीश तीर्थ रोना उपास यक्षानां नाभ. ॥४३॥
૨૪ તીર્થંકરાની અનુક્રમે યક્ષિણી
( શાસનદેવતા )
नां नाभ
१ चक्रेश्वरी, २ अजितबला, ३ दुरितारिः, ४ कालिका-काली, ५ महाकालि ६ श्यामा, ७ शान्ता, ८ भृकुटिः, ९ सुतारका, ॥ ४४ ॥