________________
१४
१५
१६
१
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ अशोका मानवी चण्डा, विदिता चाङ्कुशा तथा । कन्दर्पा निर्वाणी बला, धारिणी धरणप्रिया ॥४५॥ नरदत्ताऽथ गान्धायम्बिका पद्मावती तथा। सिद्धायिका चेति जैन्यः, क्रमाच्छासनदेवताः ॥४६॥ वृषो गजोऽश्वः प्लवगः, क्रौञ्चोऽब्ज स्वस्तिकः शशी । मकरः श्रीवत्सः खड्गी, महिषः शूकरस्तथा ॥४७॥ श्येनो वज्रं मृगश्छागो, नन्द्यावों घटोऽपि च । कूर्मो नीलोत्पलं शङ्खः, फणी सिंहोऽर्हतां ध्वजाः ॥४८॥ १० अशोका, ११ मानवी, १२ चण्डा, १३ विदिता १४ अङ्कुशा, १५ कन्दर्पा, १६ निर्वाणी, १७ बला, १८ धारिणी, १९ धरणप्रिया,-वैरोट्या, ॥४५॥२० नरदत्ता, २१ गान्धारी, २२ अम्बिका,कुष्माण्डी, २३ पद्मावती, २४ सिद्धायिका मेयावीश शासन हेवतानां नाम. [चक्रेश्वरी-अप्रतिचक्रा, अजितबला-अजिता, श्यामा-अच्युतदेवी, सुतारका-सुतारा शि०.४] ॥४६॥ . २४ ती अशोना अनुभवांछनो
१ वृषः, २ गजः, ३ अश्वः, ४ प्लवगः, ५ क्रौञ्चः, ६ अजम्, ७ स्वस्तिका, ८ शशी 'इन्' (५.), ९ मकरः, १० श्रीवत्सः, ११ खड्गी 'इन्' (पु.) १२ महिषः, १३ शूकरः, ॥४७॥ १४ श्येनः, १५ वज्रम्, १६ मृगः, १७ छागः, १८ नन्द्यावतः, १९ घटः-कुम्भः,२० कूर्मः, २१ नीलोत्पलम् , २२ शङ्ख, २३ फणी 'इन्' (पृ.), २४ सिंहः- यावीश सिनेश्वशनां उभथा सांछन। ॥४८॥