________________
४
१२.
१६ अभिधानचिन्तामणो देवाधिदेवकाण्डः १ रक्तौ च पद्मप्रभवासुपूज्यौं, शुक्लौ च चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमिमुनी विनीलौ, श्रीमल्लिपाचौं कनकत्विषोऽन्ये॥४९॥ उत्सपिण्यामतीतायां, चतुर्विंशतिरहताम् । केवलज्ञानी निर्वाणी, सागरोऽथ महायशाः ॥५०॥ विमलः सर्वानुभूतिः, श्रीधरो दत्ततीर्थकृत् । दामोदरः सुतेजाच, स्वाम्यथो मुनिसुव्रतः ॥५१॥ सुमतिः शिवगतिश्चैवाऽस्तागोऽथ निमीश्वरः । अनिलो यशोधराख्यः, कृतार्थोऽथ जिनेश्वरः ॥५२॥
૨૪ તીર્થકરનાં વર્ણ-પદ્મપ્રભુ અને વાસુપૂજ્ય રક્ત (લાલ) વર્ણવાળા. ચન્દ્રપ્રભુ અને સુવિધિનાથ શુક્લ (સફેદ) વર્ણવાળા. નેમિનાથ અને મુનિસુવ્રતસ્વામીએ કૃષ્ણ (કાળા) વર્ણવાળા. મલ્લિનાથ અને પાર્શ્વનાથ એ નીલ (લીલા) વર્ણવાળા અને બાકીના ૧૬ જિનેશ્વર સોનાની કાન્તિવાળા (પીળા વર્ણવાળા) છે. એ ૨૪ जिनेश्वरीना वी. ॥४९॥
ગઈચવીશીના ૨૪ તીર્થકરેનાં નામ
१ केवलशानी 'इन्' (पु.) २ निर्वाणी 'इन्', ३ सागरः, ४ महायशाः 'अस्' (पु.), ॥ ५० ॥ ५ विमलः, ६ सर्वानुभूतिः, ७ श्रीधरः, ८ दत्ततीर्थकृत् (पु.), ९ दामोदरः, १० सुतेजाः 'अस् (पु.) ११ स्वामी 'इन्' (पु.), १२ मुनिसुव्रतः, ॥५१॥ १३ सुमतिः, १४ शिवगतिः, १५ अस्तागः, '६ निमीश्वरः, १७ - अनिलः, १८ यशोधरः, १९ कृतार्थः, २० जिनेश्वरः, ॥५२॥ २१ शुद्धमतिः, २२ शिवकरः, २३ स्यन्दन, २४ सम्प्रतिः में 15 सीना २४ ताथ शनां नाम.