________________
पञ्चवर्गपरिहारनाममाला ।
स्कन्धे बाहुशिरोऽसचं भुजे बाहु
हस्ते शयो' रसज्ञायां लोला वक्षसि स्तनयोरुरोरुहौ च शक्रे वीर्य शुक्रे वीर्यं बलं
पदे ।
·
अह्नि मूत्रे स्रवो योनौ स्याद् वेरावयवो वलिः ॥ ५० ॥
२
सृणीकायां तु लाला स्यादाऽऽस्यासवश्च सक्थनि ।
ऊरु र्नितम्बे आरोहो रक्ते 'विस्रम' नृपे ॥ ५१ ॥
१ 1
कर्णे सौरिः शातवाहे हाल:
औशी रं शयने शय्याऽलक्ते
शिरः खगंशुके वासः कटके मुक्तालतायां हारः स्याद् मञ्जीरे
'
च
रसावास व उबशो रा उर्वीशो युधिष्ठिरे च शल्यारि रर्जुने- वासवः
મૈં .
बाया ।
चाप्युरः ॥ ४९ ॥
१
षण्ढे वर्षवरः शत्रावरिर्वैर्यपि
४.
1
सर्वसहेश्वरः ।
सर्जरसे रालः स्यात् सर्वरसः
१
वरधूपे श्रीवासः पार्थिवभागे
सशयनासने ।
याकोऽवतंसके ॥ ५३ ॥
1
स्मृतः ॥ ५२ ॥
9
स्थूलशाटे वराशिः स्यात् सूपकारे तु वल्लवः ।
·
भवेत् ।
हंस इष्यते ॥ ५४ ॥
२
विरोधे वैरं' मित्रे च वयस्यः सवयाः
चासुहृत् ॥ ५५ ॥
3 I
सुहृत् ।
पौरुषे शौर्य' नेपथ्ये वेषो' दण्डे तु साहसम् ॥ ५६ ॥ -
.
सुरभिचूर्णके वासः ।
.
बलिः सैन्ये ॥ ५७ ॥