________________
२९१
- पञ्चवर्गपरिहारनाममाला । शिविरं बलं विविक्ते रहश्च वंशोद्भवे वंश्यः । गुह्ये रहस्य-मश्वारोहेऽश्वारोऽश्ववारोऽपि ॥ ५८ ॥ सहस्रेण समं योद्धा स साहस्र सहरुयपि । चापे शरास इष्वासो बाहुत्राणे तु बाहुलम् ॥ ५९॥ चक्रेऽरिः करवालेऽसि शिलीमुखे त्विषुः शरः । शरीररुहवाहश्च तूणीरे तु . शराश्रयः ॥ ६० ॥ तोमरे सर्वला ज्ञेया शङ्को शल्यं त्रिशीर्षके । शूलं लक्ष्ये शरव्यं च स्थाम्नि शौर्य बलं सहः ॥ ६१ ॥ सुहृत्कटक आसारो रणे संयद् युदाहवाः । विप्रे रसासुरो - यज्ञे सवो वहि-ढिजाधमे ॥ ६२ ॥ वीरहा देवदेये - ‘च हव्यं नवेधके बलिः । वृत्ते शीलं क्षत्रोये तु. बाहुसू-बर्बोहवोऽपि च ॥ ६३ ॥ वैश्येषु विश उरव्या आर्याः शूद्रेऽहिसूस्तथा । वृषलः कर्षके सोरी हली लाङ्गलके हलम् ॥ ६४ ॥ सीरा मधे सुरा होला हारहूर-मिराऽऽसवः । गोपाले वल्लवो रजौ शुं शुल्वं च पामरे ॥ ६५ ॥ वर्वरः कल्यपाले च वारिवास: पुलिन्दके। । शवरो युग्ये वाह्यं स्याद् वा वाहोऽपि कथ्यते ॥ ६६ ॥