________________
२९२
५
भुवि सर्वसहो--ा सलिलेशाम्बरा रसा । विश्वाऽथ सर्वसस्यायां धरायामुर्वरा विषयों जिनमन्दिरे ।
१
२
3 1
वास आलय आश्रयः ॥ ६८ ॥
इरिणे तूषरं देशे
१
1
१
विहारो भवने
शाला
पञ्चवर्ग परिहारनाममाला |
१
देहल्यामुम्बर:
1
कोणेऽि
1
पुरे वेश्याश्रयो वेशः पक्कणे
I
खरकुट्यां तुं शिल्पा ( ? ) स्याद् मण्डपे तु
1
1
अहार्य - शैल
सुवेल :
* तद्भेदे स्वः शैलो हि सुराहार्यः पाषाणे तु
·
मता ।। ६७ ।।
·
शबरालयः ।
विशाश्रयः'
शिलाऽभिघा ।
स्तम्भाद्यधः काष्ठे कपाटेऽररमररिश्च धराधरे ॥ ७० ॥
२ 1
॥ ६९ ॥
१
उज्जयिन्यां विशाला स्यात् सरोबन्धे तु संवरः ॥ ७२ ॥
१
कनकाचले ।
1
शिला स्मृता ॥ ७१ ॥
२ 1
'
आलि - रुंछे शिल: क्षेत्रभेदे त्रैहेयमुच्यतेः ।
1
व्यं यं च शालेयं प्राकारे साल इष्यते ॥ ७३ ॥ हृल्यं
१
1
स्थाल्यामुषाऽथ वार्द्धान्यां चाऽभ्रष्ट्रेऽम्बरीषवाकू ।
1
२
शरावश्व तीक्ष्णे लोह - मयस्तथा ॥ ७४ ॥
वर्द्धमाने शैलसारं शिलासरं ताम्रे शुल्वं भुजङ्गमे ।
सीसं रूपये शशी हंस: पुणि स्याच्च सिंहलम् ॥ ७५ ॥ * त्रिकूटाचले ।