________________
२९३
पञ्चवर्गपरिहारनाममाला सुवर्णे रा वसुः कांस्ये सुरवैर्याह्व - मभ्रके । वारिवाहाम्बराह्वाः स्युः पारदे च रसोऽञ्जने ॥ ७६ ।। सौवीरं पित्तलायां चाऽऽरो रोरी रीरिरित्यपि । *शुल्बारिर्गन्धके ज्ञेय-स्ताले चाऽऽलं मणौ वसु ॥ ७७ ॥ वज्रे होरः स्वरुः शवः सूर्यकान्ते रवेः शिला । आश्रयाशशिला चन्द्रकान्ते शशिशिला जले ॥ ७८ ॥ सलिलं संवरं वारि वारिवाहरसोः रसः । वार -म्बु हिमेऽवश्यायोऽनच्छे त्वाविलमम्बुधौ ॥ ७९ ॥ वारीशो वारिराशिश्च सरस्वान् सलिलालयः । महातरंगे तल्लोलो लहरी' तोयवर्द्धने ॥ ८० ॥ वेला तडागे सरसी . सरो नद्यां वहा सरित् । गङ्गायां स्वर्वहा श्रीशांहिसूः सुरसरिद् मता ॥ ८१ ॥ कालिन्यां सूर्यसू-रश्ववैरिवाहस्वसाऽपि च । नर्मदायां तु रेवा स्यात् शशिसूश्च नदे वहः ॥ ८२ ॥ स्थानके त्वालवालः स्या-दावालो 'निर्झरे सरिः । उपकूपजलाधारे-त्वाहावः प्रस्रवे स्रवः ॥ ८३ ॥ प्रवाहे वाहो वह्नौ च हव्यवाड् हव्यवाहवाक् । हव्याशो हविराशश्च हव्याशी हविराश्यपि ॥ ८४ ॥ *सुलोहो गन्धके शुल्वः पा० । I प्रश्रव श्रवः ।
.