________________
२९४
पञ्चवर्गपरिहारनाममाला वायुसुहृदाऽऽश्रयाशो वहिः स्वाहावरो वसुबेहुलः । वाडववह्नौ चौर्वः स्फुलिङ्गके हव्यवाहलवः ॥ ८५ ॥ धूमे च वायुवाहः स्याद् वाते श्वासश्च वायुना'। वृक्षे रसारुहः साल इलासू-र्वसु-रंकुरे ॥ ८६ ।। रोहोऽथ स्कन्धशाखायां साला शाला च पल्लवे । वह परागे तु रसः । फले सस्यमुदाहृतम् ॥ ८७ ।। बीजकोश्यां शिवि-शिवे पिप्पले · श्रीरसारुहः । हर्यावासो वटे स्वेशाश्रयो बहि-राम्रके ॥ ८८ ॥ रसाल: श्रीफले बिल्वः सर्जके साल उच्यते । वीरणीमूले तूशीर वेणौ वंशः प्रकीतितः ॥ ८९ ।। +कृतमाले वृष ( ? )-स्तुम्ब्यामलावू-राटरूपके । वासा श्लेष्मातके शेलु-रामलक्या शिवाध्वनिः ।। ९० ।। द्राक्षायां हारहूरा स्याद वाले हीबेरमम्बुजे । सरोऽम्बु-सरसी वारि- वारादिभ्यश्च रुड् - रुहौ ॥ ९१ ।। सहस्रबह नील्यां तु शैवालं शैवलं तथा । शेवालं शेवलं धान्ये सस्य - मश्वप्रिये यवः ॥ ९२ ॥ कलमप्रमुखे शालिमुद्गे तु हरितो हरिः । माषे वृष्यो वली सीत्ये व्रीहिस्तस्मिंश्च पाटले ॥ ९३ ॥
2
।