________________
१
.
॥ ४४ ॥
- पञ्चवर्गपरिहारनाममाला ।
२८९ सहायोऽथ जवे रहो रेयश्च पथिकवजे । हारिः पथ्यदने प्रोक्तं शंबलं हि क्षमे सहः ॥ ११ ॥ खेलिन्यां शारि-शारौ च कुले वंशः स्त्रियां विशा ।। वरारोहाऽबला बाला योषा योषिद् निषेवणे ॥ ४२ ॥ शुश्रूषा वरिवस्या च सेवा प्रियतमे वरः । प्रियायां च शरीरेशी. संख्यामालिक्यस्यया ।। ४३ ॥ स्त्रीगुणे हावो हेला च विलासो लीलया सह । पाणिग्रहे विवाहः स्याद् गणिकायां तु वेश्यया ॥ १४ ॥ *वारयोषाऽथ सुरते संवेशो रहसा सह । व्यवायश्च भागिनेये स्वस्रीयः पतिभार्ययोः ॥ ४५ ॥ पित्रोः श्वश्रूश्वशुरौ चात्मीयेः स्वीयः स्व इत्यपि । भग्न्यां स्वसा बान्धवे स्वो दयितायाः सहोदरे ॥ १६ ॥ श्यालो भाभिगिन्यां च श्याला हाली मृते शवः । काये वेरं शरीरं चाङ्गेऽवयवोऽथ मूर्द्धनि ।। ४७ ।। शिरः शीर्ष कचे बालः - शीर्षसूश्च शिरोरुहः ।
शुद्धकेशे शिरस्यः स्याद् मुखे चाऽऽस्य श्रुतौ श्रवः ॥ १८ ॥ * वारलाऽथ-पा० ।।
3
.
१९