________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
नप्ता पौत्रः पुत्रपुत्रो, दौहित्रो दुहितुः सुतः'
1
प्रतिनप्ता प्रपौत्रः स्यात्, ' तत्पुत्रस्तु परम्परः ॥ २४४ ॥
पैतृष्वसेयः स्यात् पैतृष्वस्रीयस्तु पितृष्वसुः । मातृष्वस्रीयस्तु मातृष्वसुर्मातृष्वसेयवत् ॥५४५॥
1
मातृजो वैमात्रेयो, 'द्वैमातुरो द्विमातृजः । सत्यास्तु तनये समारवद भोमातुरः ||५४६ ॥ सौभागिनेयकानीनौ, सुभगाकन्ययोः सुतौ । पौनर्भवपारस्त्रैणेय पुनर्भूपरस्त्रियोः ॥५४७॥
१५३
da, gaga: 23-yaĤı ya, ùla. ¿fga:, (aar ‘a' do. ११६! हीउरीनो हीरो. प्रतिनप्ता 'तृ' (पु.), प्रपौत्रः मे २ - यौत्रनो पुत्र, पुत्रना पुत्रने। पुत्र परम्परः - प्रपौत्रनो पुत्र ॥१४४॥ पैतृष्वसेयः पैतृष्वस्त्रीयः मे ३ - शेन हीरो. मातृष्वस्त्रीयः मातृष्वसेयः मे २-भासीनो हीरो. ॥५४५|| विमातृजः वैमात्रेयः से २- मोरमान लाई द्वैमातुरः, द्विमातृजः मे २ - मे भाताना पुत्र. सांमातुरः, भाद्रमातुरः मे २ - सतीनो पुत्र ४६ । सौभागिनेयःसौभाग्यवतीने पुत्र. कानीनः - कुंवारी स्त्रीनेो ( उन्यानो ) पुत्र ( व्यास 24 sy) qaña:-yaefqwil alà ya. qceàdo: 42alai ya. 1148011 Tai, gràc: 2 2-azilâı ya. mèt: -aitu:, adiga: 21 2-dài ya. afya, apafào:,
"