________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१५४
.
दास्था दासेरदासेयो, 'नाटेरस्तु टीसुतः ।
1
बन्धु बान्धकनेयः, कौलटेरोऽसतीसुतः ॥ ५४८ ॥ स तु कौलटिनेयः स्याद, यो freedigः । भिक्षुकसतीसुतः द्वावप्येतौ कौलटेयो, 'क्षेत्रजो देवरादिजः ॥५४९ ॥ स्वजाते त्वौरमोरस्यौ, मृते भर्तरि जारजः । गोलकोऽथामृते कुण्डो, भ्राता तु स्यात् सहोदरः ||५५० ॥
समानोदर्यसोदर्यसगर्भसहजा अपि ।
सौदरश्च स तु ज्येष्ठः स्यात् पित्र्यः पूर्वजोऽग्रजः ॥ ५५१ || जंघन्यजे यविष्ठः स्यात्, कनिष्ठोऽवरजोऽनुजः ।
स यवीयान् कनीयांथ, पितृव्यश्यामातुलाः || ५५२ ||
1
कौलटेरः, असतोसुत, ( कौलटेयः) मे ४ -२असती अथवा टाटा ( व्यलियारिली ) स्त्रीने पुत्र ॥१४८॥ कौलटिनेयः - भिक्षुश्री सती स्त्रीनेो पुत्र. कौल्टेयः - असती है लिक्षुडी सती स्त्रीने पुत्र क्षेत्रजः द्वीयर वगेरेथी थयेस पुत्र ॥५४८ ॥ औरसः, उरस्यः, मे २ -पोतानाथी स्वस्त्रीभां उत्पन्न थयेो पुत्र, सगो पुत्र. गोलकः यति भरी गया पछी ब्लरथी उत्पन्न थयेला पुत्र. कुण्डः-पति भवतां छतां लरथी उत्पन्न थयेसेो पुत्र भ्राता 'तु' सहोदरः ॥५०॥ समानोदर्यः, सोदर्यः, सगर्भः, सहजः, सोदरः, [सगर्भः, शि० ४४] थे ७-सगो लाई. ज्येष्ठ, पित्र्यः, पूर्वजः, अग्रजः, [अग्रिमः शि० ४४ ] थे ४-भोटालाई ॥५५१ ॥ जघन्यजः, यविष्ठः, कनिष्ठः, अवरजः, अनुजः, यवीयान 'ईयस' (पु.), कनीयान् 'ईयस्' (पु. ) [ कन्यसः शे० ११६] मे ७-नानो लाई पितृव्यः- पिताना लाई-अओ. श्यालः पत्नीनो लाई सानो मातुलः- भाताने लाई-भाभी ||२|| देवा