________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
1
वास्तुकं तु क्षीरपत्रं, पालक्या मधुसूदनी । रेसोनो लशुनोऽरिष्टो, म्लेच्छकन्दौ महौषधम् ॥ ११८६ ॥
महाकन्दो रसोनोऽन्यो, गृञ्जनो दीर्घपत्रकः ।
भृङ्गराजो भृङ्गरजो, मार्कवः केशरञ्जनः ॥ ११८७ ॥
२
काकमाची वायसी स्यात्, कारवेल्लः कटिल्लकः ।
.
1
3
कूष्माण्डकस्तु करुः, कोशातकी पटोलिका ॥ ११८८ ॥
X
fafe hर्कटी वालुवस्त्रपुसी च सा
i
ગ્
3
अर्शोघ्न्नः सूरणः कन्दः, शृङ्गबेरकमाकम् ॥ ११८९ ।।
३३३
,
॥११८५॥ वास्तुकम् 'क्षीरपत्रम् 'वास्तूकम्' मे २ -श्रीसनी लाल, अथवे. पालक्या, मधुसूदनी मे २ -पासणानी लाल. रसोनः (पु. न. ), लशुनः (पु. न.), अरिष्टः, म्लेच्छकन्दः, महौषधम् ॥११८६॥, महाकन्दः, 'लशूनम्' मे ६ - दसरा. रसोनः, गुञ्जनः (अ. न. ), दीर्घपत्रकः मे ३ -१ २२ २ सास ससए. 3 डुंगणी. भृङ्गराजः, भृङ्गरजः, मार्कवः, केशरञ्जनः ४ लांगरो. ॥११८७ Gigaraî, alueiì 21 2-sıuşaĤı âàı, sısmıal. arràgi, कटिल्लकः, 'कठिल्लक:- कटलकः, सुषवी - सुसवी' मे २ - अरेली. कूष्माण्डकः, कर्कारुः (पु.) मे २ - अणु कोशातकी, पटीलिका मे 2-421. 11296/11 *fafüzì, adizî, aıggì, qafa: (y. zl), ayat 'saiz:-3aig:-qafg:' 24 4-sısdl. waita:, सूरणःसुरण, कन्दः (पु. न.) मे 3 सूर उन्ह शृङ्गबेरकम्, आर्द्रकम् १ क्षारपत्रम् । २ चिमंत्री. - वि. क० ।