________________
३३४ अभिधानचिन्तामणौ तिर्यकाण्डः ४ कर्कोटकः किलासघ्नस्तिक्तपत्रः सुगन्धकः। .. मूलकं तु हरिपर्ण, सेकिमं हस्तिदन्तकम् ॥ ११९० ॥ 'डादि नीवारादि च शष्पं तु तद नवम् । सौगन्धिकं देवजग्धं, पौरं कत्तण-रौहिषे ॥ ११९१ ॥ दर्भः कुशः कुथोः बर्हिः, पवित्रमथ तेजनः । गुन्द्रो मुञ्जः शरो दूर्वा, त्वनन्ता शतपर्विका ॥ ११९२ ॥ हरिताली रुहा पोटगलस्तु धमनो नडः । कुरुविन्दो मेघनामा, मुस्ता गुन्द्रा तु सोत्तमा ॥ ११९३ ॥
२३
(Y. न.) मे २-माहुः ॥११८६॥ कर्कोटकः, किलासघ्नः, तिक्तपत्रः, सुगन्धकः ये ४-१४ोडी. २-तमालपत्र. मूलकम् (५. न.), हरिपर्णम् , सेकिमम् , हस्तिदन्तकम् २ ४-भूमी. ॥११८०॥ तृणम्न वगेरे अने. नावा२ वगेरे तृनी alt=. शष्पम्-न पास, पास तु. सौगन्धिकम्, देवजग्धम् , पौरम् , कत्तृणम् , रौहिषम् (५. न.) मे ५-।डिप, डि, शंसानु घास-मे तनु सुगधी ५७. ॥११८१॥ दर्भः, कुशः (Y. न.), कुथः, बर्हिः '' (५. न.), पवित्रम् मे ५-द्वन, हास. तेजनः, गुन्द्रः, मुञ्जः, शरः से ४-भु तु. दूर्वा, अनन्ता, शतपर्विका ॥११८२॥, हरिताली, रुहा, 'शतपर्णिका, सहस्रवीर्या, भार्गवी,' थे ५-५२. पोटगलः, धमनः, नडः (Y. न.)-नलः, 2-3 ५३. कुरुविन्दः, मेघनामा 'अन्' (५.), मुस्ता [मुस्तकः (Y. न.) शि० १०८] ये 3-भाथ. गुन्द्रा, 'भद्रमुस्तकः' से २-भद्रभाथ, उत्तम भाथ. ॥११८॥