________________
३३२ अभिधानचिन्तामणौ तिर्यकाण्डः ४ धान्यमावसितं रिद्रं, तत्पूतं निर्बुसीकृतम् । । मूल-पत्र-करीरा-ऽग्र-फल-काण्डाऽविरूढकाः ॥ ११८३ ॥ त्वक पुष्पं कवकं शाकं, दशधा शिकं च तत् । तण्डुलीयस्तण्डुलेरो, मेघनादोऽल्पमारिषः ॥ ११८४ ॥ विम्बी रक्तफला पीलुपी स्यात् तुण्डिकेरिका । जीवन्ती जीवनी जीवा, जीवनीया मधुस्रवा ॥ ११८५॥
(सिद्धम् ,सुसम्पन्नम् ) 'ऋद्धम्', [आवासितम् [श० १०७] से 3-भसणे माना।- ४२२। सडित. पूतम् , निर्बुलीकृतम् , 'बहुलीकृतम्,' को २-छ। विनानुं मना-सा ४२शयमना. १ मूलम्-भूटा, मिस वगेरेनां भू. २ पत्रम्-सीम वगेरेन। पान. ३ करीरम् १२० पोरेना १४२. ४ अत्रम्-४२१२ ३२७॥ वगेरेने। सभा॥ ५ फलम् - !-वे वगेरे ५. ६ काण्डम्-२, पांस वगेरेना ४is. ७. विरूढका-विरूढः (पु. ७५.)-३॥ भूयोरेन। नवा म १२, २४ (अविरूढकम् तानाशनु मी.) ॥१.१८॥ ८ त्वक 'च' वगेरेनी छाद. ९ पुष्पम्-४२१२ (२31) वगेरे आउना
०५. १० कवकम् भूना (योमासामा नीती छत्रा१२ ४ानी टोपी) ४. शाकम् , शिग्रुकम् से २ (. न) (S५२
) ४२२ मारन भावासाय ॥ ॥ विशेषनां नाम-तण्डु. लीपः, तण्डुलेरः, मेघनादः, अल्पमारिपः ४-digion. ॥११८४॥ बिम्बी, रक्तफला, पोलुपर्णो, तुण्डिकेरिका-तुण्डिकेरो, 'तुण्डिकेशी'
मे ४ टीi, जीउने! वे!. जोवन्तो, जोवनी, जीवा, जीवनीया, मधुस्रवा 'मधुः, श्रवा' को ५-भीती ॥२॥डी, डि२५ डी.