________________
- अभिधानचिन्तामणौ तिर्यक्काण्डः ४ पण्डतिले तिलपिजस्तिलपेजोऽथ सर्पपः । कदम्बकस्तन्तुभोऽथ, सिद्धार्थः श्वेतसर्षपः ॥ ११८० ॥ मापादयः शमीधान्यं, शूकधान्यं यवादयः । स्यात् सस्यशूकं किंशारुः, कणिशं सस्यशीर्ष कम् ॥ ११८१ ॥ स्तम्बस्तु गुच्छो धान्यादर्नाल काण्डोऽफलस्तु सः ।। पलः पलालो धान्यत्वक, तुषो बुसे कडङ्गरः ॥ ११८२ ॥
षण्ढतिलः, तिलपिञ्जः, तिलपेजः मे 3-sotl - 23 तदा. सर्षपः, कदम्बकः, तन्तुभः-'तुन्तुभः' में 3-२२२१. सिद्धार्थः, श्वेतसर्षपः थे २-घेणी सरसव. ॥११८०॥ शमीधान्यम् २१४, भग
मेरे धान्य. शूकंधान्यम्-०४१, घ वगेरे धान्य. सस्यशूकम् (५. न.', किंशारुः (५.), मे २-धान्यना नो पाती मयमा. कणिशम् (पु. न.), सस्यशीर्षकम-सस्यमञ्जरी, 'कणिपः' [कनिशम् शि० १०७] मे २-४शुश'. ॥११८१॥ स्तम्बः, गुच्छः से २-धान्य वगैरेनी ना, धान्यने। छ।. नालम् (त्रि.), काण्डः (पु. न.), 'नाडी' से २-मनाना छोडना gil, Hist. पलः, फ्लालः मे २-(५. न.), मना२४ २डित छ।३-५२४१, ४७०५. तुपः धान्यनi छोsi, ४ी. बुसः (पु. न.), कडङ्गरः-'बुषम्,' मे २पण वगेरेना 31. ॥११८२॥ धान्यम् , आवसितम् , रिद्धम्,